SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ( ९५ ) व्यवहारविप्रतिपत्तिवादिनां निराकरणार्थमाह-णियसमयं पि य मिच्छा अह जदु सुण्णो य तस्स सो चेदा जाणगभावो मिच्छा उवयरिओ तेण सो भगई ॥ २८५ ॥ निजसमयोपि च मिथ्या अथ यदि शून्यश्च तस्य स चेतनः । ज्ञायकभावो मिथ्या उपचरितः तेन स भणति ॥ जं चिय जीवसहावं उवयारं भणिय तं पि ववहारो । तमा गहु तं मिच्छा विसेसदो भणइ सम्भावं ॥ २८६॥ यश्चैव जीवस्वभाव उपचरितो भणितः सोपि व्यवहारः । तस्मान्नहि स मिथ्या विशेषतो भणति स्वभावम् ॥ उपचारस्य प्रयोजनं दर्शयति--- ओ जीवसहावो सो इह सपरावभासगो भणिओ । तस्स य साहणदेऊ उवयारो भणिय अत्थेसु ॥ २८७॥ ध्येयो जीवस्वभावः स इह स्वपरावभासको भणितः । तस्य च साधनहेतुरुपचारो भणितार्थेषु ॥ जह सन्भूओ भणिदो साहणहेऊ अभेदपरमठो । तह उवयारो जाणह साहणहेऊ अणुवयारे ॥ २८८ ॥ यथा सद्भूतो भणितः साधनहेतुरभेदपरमार्थे । तथोपचारं जानीहि साधन हेतुमनुपचारे ॥ उक्तंच गाथाद्वयेनान्यस्मिन् ग्रन्थे --- ववहारेणुवदिस्सदि णाणिस्स चरित्तदंसणं णाणं । णविणाणं ण चरित्तं ण दंसणं जाणगो सुद्धो ॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy