________________
( ९५ )
व्यवहारविप्रतिपत्तिवादिनां निराकरणार्थमाह-णियसमयं पि य मिच्छा अह जदु सुण्णो य तस्स सो चेदा जाणगभावो मिच्छा उवयरिओ तेण सो भगई ॥ २८५ ॥ निजसमयोपि च मिथ्या अथ यदि शून्यश्च तस्य स चेतनः । ज्ञायकभावो मिथ्या उपचरितः तेन स भणति ॥ जं चिय जीवसहावं उवयारं भणिय तं पि ववहारो । तमा गहु तं मिच्छा विसेसदो भणइ सम्भावं ॥ २८६॥ यश्चैव जीवस्वभाव उपचरितो भणितः सोपि व्यवहारः । तस्मान्नहि स मिथ्या विशेषतो भणति स्वभावम् ॥
उपचारस्य प्रयोजनं दर्शयति---
ओ जीवसहावो सो इह सपरावभासगो भणिओ । तस्स य साहणदेऊ उवयारो भणिय अत्थेसु ॥ २८७॥ ध्येयो जीवस्वभावः स इह स्वपरावभासको भणितः । तस्य च साधनहेतुरुपचारो भणितार्थेषु ॥
जह सन्भूओ भणिदो साहणहेऊ अभेदपरमठो । तह उवयारो जाणह साहणहेऊ अणुवयारे ॥ २८८ ॥ यथा सद्भूतो भणितः साधनहेतुरभेदपरमार्थे ।
तथोपचारं जानीहि साधन हेतुमनुपचारे ॥
उक्तंच गाथाद्वयेनान्यस्मिन् ग्रन्थे --- ववहारेणुवदिस्सदि णाणिस्स चरित्तदंसणं णाणं । णविणाणं ण चरित्तं ण दंसणं जाणगो सुद्धो ॥