SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ (९४) दर्शनशानचारित्रस्वामिनो नमस्कृत्य दर्शनादीनां व्याख्या नार्थमाह-.. दसणणाणचरित्तं सम्मय परमं च जेहि उवलद्धं । पणविधि ते परमेठी वोच्छेहं गाणदंसणचरिच ।।२८३।। दर्शनज्ञानचरित्रं सम्यकपरमं च यैरुपलब्धम् । प्रणम्य तान्परमेष्ठिनो वक्ष्येहं ज्ञानदर्शनचरित्रम् ॥ व्यवहारपरमार्थाभ्यां रत्नत्रयमेंक मोक्षमार्गो न शुभाशुभावित्याह दसणणाणचरितं मम्ग मोक्खस्स भणिय दुविहं पि । णहु सुहमसुहं होदि हुतं पिय बंधी हवें णियमा॥२८४॥ दर्शनज्ञानचरित्रं मार्मो मोक्षस्य, मणितो द्विविधोऽपि । नहि शुभोऽशुभो भवति हि सोऽपि च बन्धो भवेनियमात् ।। . परः प्राह-नो व्यवहारो मार्गः इत्याह णो ववहारो मम्गो मोहो हवदि सुहासुहमिदि वयणं । उक्तं चान्यत्रा, णियदव्यजाणणहं इयरं कहियं जिणेहि छद्दव्वं । तमा परछद्दव्वे जाणगभावो ण होइ सण्णाणं । निजद्र यज्ञानार्थ इतरत् कधितं जिनैः षड्व्यम् । .. तस्मात्परषद्रव्ये नायकभावो न भवति सज्ज्ञानम् ।। गहु एसा सुन्दरा जुनी ॥ नहि एषा सुन्दरा युक्तिः ॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy