________________
अह गुणपज्जयवंतं दवं भणियं खु अण्णसूरीहिं । भावं तिहणं तस्स य तेहिं पिय एरिसं भणियं ॥२७८॥ अथ गुणपर्ययवद् द्रव्यं भणितं खलु अन्यसूरिभिः । भाचं वयं तस्य च तैरपि चेदृशं भणितम् ॥ णो इ8 भपियन्वं भिण्णं काऊण एसु णिक्खेवं । तस्सेव देसणहं भणियं काऊणमिह सुतं ॥२७९।। नो इष्टं भणितव्यं भिन्नं कृत्वा एषु निक्षेपम् । तस्यैव दर्शनार्थ भणितं कृत्वेह सूत्रम् ॥ ..
निक्षेपानये एवान्तर्भावयति-- सद्देसु जाण णामं तहेव ठवणा हु धूलरिउसुते। दव्वं पिय उवयारे भावं पज्जायमझगयं ॥२८॥ शब्देषु जानीहि नाम तथैव स्थापना हि स्थूलर्जुसूत्रे । द्रव्यमपि चोपचारे भावं पर्यायमध्यगतम् ॥
निक्षेपादिज्ञानस्य प्रयोजनमाचष्टेणिक्खेव पय पमाणं णादणं भावयति जे तच्च। ते तत्थतच्चमग्गे लहंति लग्गा हु तत्थयं तच्च॥२८॥ निक्षेप नयं प्रमाणं ज्ञात्वा भावयन्ति ये सत्त्वम् ॥ ते तथ्यतत्त्वमार्गे लभते लग्ना हि तथ्यं तत्त्वम् ॥ गुणपज्जयाण लक्खण सहाव णिक्खेव णय पमाणं वा। जाणदि जदि सबियप्पं दव्वसहावं खु बुज्झदि ।।२८२॥ गुणपर्यावाणां लक्षणं स्वभावं निक्षेपं नयं प्रमाणं वा । जानाति यदि सविकल्पं द्रव्यस्वभावं खलु बुध्यति ।
इति निक्षेपाधिकारः ॥