SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ (९२.) इयरा इयरा भणिया ठवणा अरिहो य णायन्यो।२७३। साकारतरा स्थापना कृत्रिमेतरा हि बिंबजा प्रथमा । इतरा इतरा भणिता स्थापनाऽहंश्च ज्ञातव्यः । द्रव्यनिक्षेपस्य भेदप्रभेदान्सादाहरणं निरूपयति--- दव्वं खु होइ दुविहं आगमणोआगमेण जह भाणियं । अरहतसत्थजाणो अणजुत्तो दव्य-अरिहंतो ॥२७४॥ द्रव्यं खलु भवति द्विविधं आगमनोआगमाभ्यां यथा भणितम् । अर्हच्छास्त्रज्ञायकोऽन्ययुक्तो द्रव्यार्हन् ॥ . णोआगमं पि तिविहं देहं णाणिस्स भावि कम्मं च । णाणिसरीरं तिविहं चुद चनं चाविदं चेति ॥२७५॥ नोआगमोऽपि त्रिविधः देहो ज्ञानिनो भावि कर्म च । ज्ञानिशरीरं त्रिविधं च्युतं त्यक्तं च्यावितं चेति ॥ __ भावनिक्षेपभेदमुदाहरतिआगमणोआगमदो तहेव भावो वि होदि दव्वं वा । अरहंतसत्थजाणो आगमभावो हु अरहंतो ॥२७६॥ आगमनोआगमतस्तथैव भावोऽपि भवति द्रव्यमिव । अर्हन्छास्त्रज्ञायकः आगमभावो हि अर्हन् । तग्गुणए य परिणदो णोआगमभाव होइ अरहंतो। तग्गुणएई झादा केवलणाणी हु परिणदो भणिओ॥२७७॥ तद्गुणैश्च परिणतो नोआगमभायो भवत्यर्हन् । तद्गुणैर्ध्याता केवलज्ञानी हिं परिणतो भणितः ॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy