SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ॥ २६९ ॥ ( ९१ ) आगमे अध्यात्ममार्गेण निक्षेपाधिकारव्याख्यानार्थमाहजुसी जुत्तमग्गे जं चउभेयेण होइ खलु ठेवणं । कज्जे सदि णामादिसु तं णिक्खेवं हवे समये युक्तियुक्तमार्गे यच्चतुर्भेदेन भवति खलु स्थापनं । कार्ये सति नामादिषु स निक्षेपो भवेत्समये || दव्वं विविहसहावं जेण सहावेण होड तं झेयं । तस्स निमित्तं कीरइ एक पिय दव्व चंउभेयं ॥ २७० ॥ द्रव्यं विविधस्वभावं येन स्वभावेन भवति तद्वयम् । तस्य निमित्तं क्रियते एकमपि च द्रव्यं चतुर्भेदम् ॥ निक्षेपभेदानाह--- गाम वा दवं भावं तह जाण होइ णिक्खेव । दव्वे सण्णा णामं दुविहं पिय तंपि विक्खायं ॥ २७९ ॥ नाम स्थापनां द्रव्यं भावं तथा जानीहि भवति निक्षेपः । द्रव्ये संज्ञा नाम द्विविधमपिच तदपि विख्यातम् ॥ नामनिक्षेपोदाहरणान्दर्शयति--- मोहरजअंतराये हणणगुणादो य णाम अरिहंतो । अरिहो पूजाए वा सेसा गार्म हवे अण्णं ॥ २७२ ॥ मोहरजः अन्तरायस्य हननगुणतश्च नाम अर्हन् । अर्ह पूजायां चा शेषं नाम भवेदन्यत् ॥ -- स्थापनानिक्षेपभेदमुदाहरणं चाह -- सायार इयर ठवणा किचिम इयरा हु बिंबजा पढमा i
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy