________________
॥ २६९ ॥
( ९१ ) आगमे अध्यात्ममार्गेण निक्षेपाधिकारव्याख्यानार्थमाहजुसी जुत्तमग्गे जं चउभेयेण होइ खलु ठेवणं । कज्जे सदि णामादिसु तं णिक्खेवं हवे समये युक्तियुक्तमार्गे यच्चतुर्भेदेन भवति खलु स्थापनं । कार्ये सति नामादिषु स निक्षेपो भवेत्समये || दव्वं विविहसहावं जेण सहावेण होड तं झेयं । तस्स निमित्तं कीरइ एक पिय दव्व चंउभेयं ॥ २७० ॥ द्रव्यं विविधस्वभावं येन स्वभावेन भवति तद्वयम् । तस्य निमित्तं क्रियते एकमपि च द्रव्यं चतुर्भेदम् ॥
निक्षेपभेदानाह---
गाम वा दवं भावं तह जाण होइ णिक्खेव । दव्वे सण्णा णामं दुविहं पिय तंपि विक्खायं ॥ २७९ ॥ नाम स्थापनां द्रव्यं भावं तथा जानीहि भवति निक्षेपः । द्रव्ये संज्ञा नाम द्विविधमपिच तदपि विख्यातम् ॥
नामनिक्षेपोदाहरणान्दर्शयति---
मोहरजअंतराये हणणगुणादो य णाम अरिहंतो । अरिहो पूजाए वा सेसा गार्म हवे अण्णं ॥ २७२ ॥ मोहरजः अन्तरायस्य हननगुणतश्च नाम अर्हन् ।
अर्ह पूजायां चा शेषं नाम भवेदन्यत् ॥
--
स्थापनानिक्षेपभेदमुदाहरणं चाह --
सायार इयर ठवणा किचिम इयरा हु बिंबजा पढमा
i