________________
(९०) जं जस्स भणिय भावं तं तस्स पहाणदो य तं दछ । तमा झेयं भणियं जं विसयं परमगाहिस्स ॥ २६५ ॥ यो यस्य भणितो भावः स तस्य प्रधानतश्च तद्व्यम् । तस्माद्येयो भणितो यो विषयः परमप्राहिणः ॥
- युक्तिसंवित्त्योः कालमाहतच्चाणेसणकाले समयं बुज्झेहि जुत्तिमग्गेण । णो आराहणसमये पच्चक्खो अणुहवो जरा ॥२६॥ तत्वान्वेषणकाले समयं बुध्यस्व युक्तिमार्गेण । नो आराधनसमये प्रत्यक्षोऽनुभवो यस्मात् ।।
स्यादनेकांत एष तत्त्वनिर्णीतिरित्याहएयंते णिरवेक्खे णो सिज्झइ विविहभावगं दव्वं । तं तहव अणेयंता इदि बुज्भह सिय अणेयंतं ॥२६॥ एकांते निरपेक्षे नो सिद्धयति विविधभावगं द्रव्यम् । 'तत्तथैवानेकांतादिति बुध्यस्व स्यादनेकांतम् ॥ उक्तं चान्यस्मिन् ग्रंथेजं खउवसमं गाणं सम्मगुरूवं जिणेहि पण्णत्तं । तं सियगाही होदि हु सपरसरूवेण णिभंतं ॥ २६८ ॥ यत्क्षायोपशमं ज्ञानं सम्यग्रूपं जिनैः प्रज्ञप्तम् . तत्स्याग्रा हि भवति हि स्वरूपेण नितं ॥ .
इति नयाधिकारः।