________________
णियदव्वं पिय जाणसु हेयादेयं च णयजोगे ॥२६॥ तत्त्वमपि हेयमितरद्धेयं खलु भणितं तेषां परद्रव्यम् । निजद्रव्यमपि जानीत हेयादेयं च नययोगे । मिच्छा सरागभूयो हेयो आदा हवेइ णियमेण ।। तविवरीयो झेओ णायव्वो सिद्धिकामेण ॥ २६१ ॥ मिथ्या सरागभूतो हेय आत्मा भवति नियमेन । तद्विपरीतो ध्येयो ज्ञातव्यः सिद्धिकामेन ॥
व्यवहारनिश्चययोः सामान्यलक्षणमाह--- जो सियभेदचयारं धम्माणं कुणइ एगवत्थुस्स । सो ववहारो भणियो विवरीओ णिच्छयो होदि ।।२६२ यः स्याद्भेदोपचारं धर्माणां करोति एकवस्तुनः । स व्यवहारो भणितः विपरीतो. निश्चयो भवति ।।
विषयिणः प्रधानत्वेन विषयस्याधेयत्वमाह--- एको वि झेयरूवो इयरो ववहारदो य तह भणियो । च्छयणएण सिद्धो सम्मगुतिदयेण णिय अप्पा ॥२६॥ एकोऽपि ध्येयरूप इसरो व्यवहारतश्च तथा भणितः ।। निश्चयनयेन सिद्धः सम्यक् त्रितयेन निजात्मा । तिण्णि णया भूदत्था इयरा ववहारदो य तह भणिया। दो चेव सुद्धरूवा एको गाही परमभावेण ॥ २६४ ॥ त्रयो नया भूतार्था इतरे व्यवहारतश्च तथा भणिताः । द्वौ चैव शुद्धरूपौ एको ग्राही परमभावेन ।