SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ( ८८ ) तह सिय णयणिरवेक्खं जाणवु दब्वे दुणयभंगी ॥ २५६ ॥ अस्तीति नास्त्युभयमवक्तव्यं तथैव पुनस्त्रितयम् । स्यात्तथा नयनिरपेक्षं जानातु द्रव्येषु दुर्णयभंगीं ॥ सप्तभङ्गीविवरणायां ज्ञेयं भङ्गरचनोपायं धर्मधर्मिणोः कथंदेकत्वानेकत्वं चाह - एकणिरुद्धे इयरो पडिवक्खो अणवरेइ सम्भावो । सव्वेसिंश्च सहावे कायव्वा होइ तह भंगी ।। २५७ ॥ एकनिरुद्धे इतर : प्रतिपक्षोऽनुवर्तते स्वभावः । सर्वेषां च स्वभावे कर्तव्या भवेत्तथा भङ्गी ॥ धम्मी धम्मसहावो धम्मा पुण एकएकतण्णिठ्ठा । अवरोप्परं विभिण्णा णायव्वा गउणमुक्खभावेण । २५८ । धर्मी वर्मस्वभावः धर्माः पुनरेकैकतन्निष्ठाः । अपरापरं विभिन्नाः ज्ञातव्या गौणमुख्यभावेन ॥ सापेक्षता साधकसम्बन्धं युक्तिस्वरूपं चाह--- सियजुत्तो णयणिवहो दव्वसहावं भणेइ इह तत्थं । सुणयपमाणा जुत्ती हु जुत्तिविवज्जियं तच्चं ॥ २५९ ॥ स्यायुक्तो नयनिवहो द्रव्यस्वभावो भणति इह तथ्यम् । सुनयप्रमाणा युक्तिर्नहिं युक्तिविवर्जितं तत्त्वम् ॥ तत्त्वस्य हेयोपादेयत्वमाह--- तच्च पि हेयमियर हेयं खलु मणिय ताण परदव्वं ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy