________________
( ८७ )
सापेक्षनिरपेक्षभंगाच यथा तथाचसत्तेव हुंति भंगा पमाणणयदुणयभेदजुत्तावि । सियसावेच्ख पमाणा णयेण णय दुणय णिरवेक्खा
॥ २५२ ॥ सप्तैत्र भवंति भंगाः प्रमाणनयदुर्णयभेदयुक्ता अपि । स्यात्सापेक्षं प्रमाणं नयेन नया दुर्णया निरपेक्षाः ॥ अथिति णत्थि दोवि य अव्वत्तव्वं सियेण संजुत्तं । अव्यत्तव्वा ते तह पमाणभंगी सुणायव्वा ॥ २५३ ॥ अस्तीति नास्ति द्वावपि अवक्तव्यं स्यात्संयुक्तम् । अवक्तव्यास्ते तथा प्रमाणभंगी सुज्ञातव्या ॥
सप्तमंगानामपेक्षां यथाक्रममाह
अत्थिसहावं दव्वं सद्दव्वादीसु गाहयणएण । तं पिय णत्थिसहावं परदव्वादीहि गहिएण ॥ २५४ ॥ अस्तिस्वभावं द्रव्यं सद्द्रव्यादिषु ग्राहकनयेन । तदपि च नास्तिस्वभावं परद्रव्यादिभिर्ब्राहकेण ||
उहयं उहयणएण अव्वत्तव्वं च जाण समुदाए । ते तिय अव्वत्तव्वा णियणियणयअत्थ संजोए || २५५॥
उभयमुभयनयेनावक्तव्यं च जानीहि समुदाये । ते वयोsवक्तव्या निजनिजनयार्थसंयोगे ॥
अथ दुर्णयभंगीअत्थित्ति णत्थि उहयं अव्वत्तव्वं तदेव पुण तिदयं ।