SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ( ८६ ) स्वभावानां यथा सम्यग् मिध्यारूपं सापेक्षता च तथाहसियावेखा सम्मा मिच्छारूवा हु तेहि णिग्वेक्खा । ता सियसद्दादो विसयं दोहणंपिणायव्वं ॥ २४९॥ स्यात्सापेक्षाः सम्यञ्चः मिथ्यारूपा हि तैः निरपेक्षाः । तस्मात्स्याच्छब्दाद्विषयो द्वयोरपि ज्ञातव्यः ॥ अवरोप्परसावेक्खं णयविसयं अह पमाणविसयं वा । तं साक्खं तत्तं णिरवेक्खं ताण विवरीयं ।। २५० ।। अपरापरसापेक्षो नयविषयोथ प्रमाणविषयो वा । तत्सापेक्षं तवं निरपेक्षं तयोर्विपरीतम् || स्याद्वादलाञ्छनस्य स्वरूपं निरूपयति-नियमणिसेहणसीलो णिपादणादो य जोहु खलु सिद्धो । सो सियसो भणियो जो सावेक्खं पसाहेदि ।। २५१ ।। नियमनिषेधनशीलो निपातनाश्च यः खलु सिद्ध: । स स्याच्छब्दो भणितः यः सापेक्षं प्रसाधयति ॥ उक्तं चान्यस्भिन्प्रन्थे, निसंज्ञिकोऽयं स्याच्छब्दो युक्तोऽनेकान्तसाधकः । निपातनात्समुद्धतो विरोधध्वंसको मतः ॥ १ ॥ केवलज्ञानसम्मिश्रो दिव्यध्वनिसमुद्भवः । अत एव झिसंज्ञेोयं सर्वज्ञैः परिभाषितः ॥ २ ॥ ^सिद्धमंत्रो यथा लोके एकोऽनेकार्थदायकः । स्याच्छन्दोऽपि तथा ज्ञेय एकोनेकार्थसाधकः ॥ ३ ॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy