SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ( ८५ ) द्रव्यमाश्रित्य युक्तिः फलवतीत्याह. जीवादिदव्वणिवा जे भणिया विविधभावसंजुत्ता । ताण पयासणहेउ पमाणणयलक्खणं भणियं ॥ २४५ ॥ जीवादिद्रव्यविहाये भणिताः विविधभावसंयुक्ताः । तेषां प्रकाशनहेतुः प्रमाणनयलक्षणं भणितम् ॥ अस्तित्वस्वभावस्य युक्त्या प्रधानत्वं तस्मादेव प्रमाणनयविषयं चाह - सव्वाण सहावाणं अत्थित्तं पुण सुपरमसम्भावं । अत्थसहावा सव्वे अस्थित्तं सव्वभावगयं ॥ २४६ ॥ सर्वेषां स्वभावानामस्तित्वं पुनः सुपरमस्वभावः । अस्तिस्त्रभावाः सर्वे अस्तित्वं सर्वभावगतम् ॥ इदि तं पमाणविसयं सत्तारूवं खु जं हवे दव्वं । णयविसयं तस्संसं सियभणितं तंपि पुव्वुत्तं ॥२४७॥ इति तत्प्रमाणविषयं सत्तारूपं खलु यद्भवेद् द्रव्यम् । नयविषयस्तस्यांशः स्याद्भणितं तदपि पूर्वोक्तम् ॥ युक्तियुक्तोर्थ एव सम्यक्त्वहेतुर्नेतर इत्याहसामण्ण अह विसेसं दव्वे गाणं हवेइ अविरोहो । साहइ तं सम्मतं णहु पुण तं तस्स विवरीयं ॥ २४८ ॥ सामान्यमथ विशेषं द्रव्ये ज्ञानं भवत्यविरुद्धम् । साधयति तत्सम्यक्त्वं नहि पुनस्ततस्य विपरीतम् ॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy