SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ (.८४ ) कथं निश्चितिर्ज्ञानं अन्येषां भवति नियमेन ॥ असद्भतव्यवहारःउवयारा उवयारं सच्चासच्चेसु उहयअत्थेसु । सज्जाइइयरीमस्से उवयरिओ कुणइ ववहारो ।२४०। उपचारादुपचारं सत्यासत्येषूगयार्थेषु । सजातीतरमिश्रेषु उपचरितः करोति व्यवहारः ॥ देसवई देसत्थी अत्थवणिज्जो तहेव जपतो । मे देस मे दव्वं सच्चासच्चपि उभयत्थं ॥२४१॥ देशपतिः देशस्थः अर्थपतिर्यः तथैव जल्पन् । मम देशो मम द्रव्यं सत्यासत्यमपि उभयार्थम् ॥ पुत्चाइबंधुवग्गं अहं च मम संपदादि जप्पंतो। उवयारासब्भूओ सजाइदव्वेसु णायव्वो ॥ २४२ ॥ पुत्रादिबंधुवर्गोहं च मम सम्पदादि उत्पन् । उपचारासद्भूतः स्वजातिद्रव्येषु ज्ञातव्यः ॥ आहरणहेमरयणाच्छादीया ममेति जप्पंतो। उवयारयअसब्भूओ विजाइदव्वेसु णायव्वो ॥२४३॥ आभरणहेमरत्नवस्त्रादि ममेति जल्पन । उपचरितासद्भूतो विजातिद्रव्येषु ज्ञातव्यः ॥ देसत्थरज्जदुग्गं मिस्सं अण्णं च भणइ मम दव्वं । उहयत्थे उवयरिदो होइ असन्भूयववहारो ॥ २४४॥ देशार्थराज्यदुर्गाणि मिश्रमन्यच्च भणति मम द्रव्यम् । उभयार्थे उपचरितो भवति असद्भूतव्यवहारः ।।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy