SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ( ८३ ) हिंसादिषु यदि पापं सर्वत्रापि किं न व्यवहारः || बंधे च मोक्ख हेऊ अण्णो ववहारदो य णायव्वो । णिच्छयदो पुण जीवो भणिओ खलु सव्वदरसीहिं 11 2 3 4 11 बन्धे च मोक्ष हेतुरन्यो व्यवहारतश्च ज्ञातव्यः । निश्चयतः पुनर्जीवो भणितः खलु सर्वदर्शिभिः || जो चिय जीवसहावो णिच्छयदो होइ सव्वजीवाणं । सो चिय भेदुवारा जाण फुडं होइ ववहारो ॥ २३६ ॥ यचैव जीवस्वभावः निश्चयतो भवति सर्वजीवानाम् । स चैव भेदोपचाराजानीहि स्फुटं भवति व्यवहारः ॥ भेदुवयारं णिच्छय मिच्छादिट्ठीण मिच्छरूवं खु । सम्मे सम्मा भणिया तेहि दु बन्धो व मोक्खो वा ॥ २३७ ॥ भेदोपचारो निश्चयो मिथ्यादृष्टीनां मिथ्यांरूपः खलु । सम्यक्त्वे सम्यक् भणितो तैस्तु बन्धो वा मोक्षो वा ॥ ण ण वत्थुसहावं अह विवरीयं णिरवेक्खदो मुणइ । तं इह मिच्छाणाणं विवरीयं सम्मरूवं खु ॥ २३८ ॥ नमिनोति वस्तुस्वभावं अथ विपरीतं निरपेक्षतो मिनोति । तदिह मिथ्याज्ञानं विपरीतं सम्यग्रूपं खलु ॥ णो उवयारं कीरs णाणस्स य दंसणस्स वा णेए । किह णिच्छित्ती गाणं अण्णेर्सि होइ णियमेण ॥ २३९॥ नो उपचारः क्रियते ज्ञानस्य च दर्शनस्य वा ज्ञेये ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy