Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
(१०२) कृत्वा करणलब्धि सम्यग्भावस्य करोति यद्ग्रहणम् । उपशमक्षयमिश्रतः प्रकृतीनां तदपि निजहेतोः ॥ तित्थयरकेवलिसमणभवसुमरणसत्थदेवमहिमादी । इच्चेवमाइ बहुगा बाहिरहेऊ मुणेयव्वा ॥ ३१६ ॥ तीर्थकरकेवलिश्रमणभवस्मरणशास्त्रदेवमहिमादि । इत्येवमादिबहुकाः बाह्या हेतवो मन्तव्याः ॥ आसण्णमव्वजीवो अणंतगुणसे दिसुद्धिसंपण्णो। बुज्झन्तो खलु अढे खवदि स मोहं पमाणणयजोगे
॥३१॥ भासन्नभव्यजीवः अनंतगुणश्रेणिशुद्धिसंपन्नः । बुध्यमानः खल्वर्थान् क्षपयति स मोहं प्रमाणनययोगैः ॥ उक्तंचजिणसत्थादो अत्थे पञ्चक्खादीहि बुज्झदे णियमा । खीयदि मोहोवचयं तमा सत्थं समविदव्वं ॥१॥ जिनशास्त्रतोऽर्थान्प्रलक्षादिभिर्बुध्यते नियमात् । क्षपयति महोपचयं तस्मान्छास्त्रं समध्येतव्यम् ।। ___क्षपितमोहस्य दर्शनलामभेदं स्वरूपं चाह -- एवं उवसम मिस्सं खाइयसम्मं च केऽपि गिगति । तिण्णिवि गएण विहिया णिच्छय सन्भूव तह असन्भूओ
॥३१८॥ एवमुपशमं मित्रं क्षायिकसम्यक्त्वं च केऽपि गृहणंति । त्रीण्यपि नयेन विहितानि निश्चयः सद्रूतस्तथाऽसद्भूतः ॥
Loading... Page Navigation 1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194