Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
(१०५). प्रहणं सम्यम्बानं साकारममेकमेदं तु ॥ बहिरंत परमतचं णचा णाणं खुजं ठियं गाणं । सं इह णिच्छयणाणं पुन्बुप्तं मुणसु ववहारं ॥ ३२७ ॥ बहिरंतः परमतत्वं शाखा ज्ञानं खलु यस्थितं शानम् । तदिह निश्चयज्ञानं पूर्वोक्तं मन्यस्व व्यवहारम् ॥ अतिव्याप्तिमव्याप्तिं श्रताध्ययने स्वार्थिनां निषेधयतिता सुयसायरमहणं कीरह सुपमाणमेरुमहणेण । सियणयफर्णिदगहिए जाव ण मुणिओ
पत्थुसब्भाओ ॥ ३२८ ॥ ततः श्रतसागरमथनं कुर्यात् सुप्रमाणमेरुमथनेन । स्यान्वयफणीन्दं गृहीत्वा यावन्न मतो हि वस्तुस्वभावः ॥
इति शानाधिकारः।
निश्चयसाभ्यस्य व्यवहारेण साधकक्रमं प्रदर्य ताभ्यामपि व्याख्यानार्थ क्रममाह
णिच्छय सज्झसरुवं सराय तस्सेव साहणं चरणं । तझा दो विय कमसो पढिज्जमाणं पझेदि ॥३२९|| निश्चयः साध्यस्वरूपः सरागं तस्यैव साधनं चरणम् । तस्माद् द्वे अपि च क्रमशः पठयमाने प्रबुध्यस्व ।
Loading... Page Navigation 1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194