Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
( १०७ )
सराचात्रिस्य स्वरूपं भेदं च दर्शयति
मृलुतरसमणगुणा धारण कहणं च पंच आयारो । सोही तहव सुणिवा सरायचरिया हवइ एवं ॥ ३३४ ॥ मूलोत्तरश्रमणगुणा धारणं कथनं च पञ्चाचारः । शुद्धिस्तथैव सुनिष्ठा सरागचर्या भवत्येवम् ॥ वदसमिर्दिदियरोहो आवस्साचेललोच मद्दणाणं । ठिदिभोज्ज एयभतं खिदिसयणमदतघसणं च ॥ ३३५ व्रतसमितीन्द्रियरोध आवश्य काऽचेललोचमस्नानम् । स्थितिभोजनमेकभक्तं क्षितिशयनमदन्तघर्षणं च ॥ तवपरिसहाण भैया गुणा हु ते उत्तरा य बोहव्वा । दंसणणाणचरित्रे तववीरिय पंचहायारं ||३३६॥ तपः परीषाणां भेदा गुणा हि ते उत्तराश्च बोद्धव्याः । दर्शनज्ञानचरित्राणि तपोवीर्यौ पञ्चधाचारः । विज्जावच्च संघे साहुसमायार तित्थअभिव ड्ढी ! धम्मक्खाण सुत्थे सराय चरणे ण णिसिद्धं ॥ ३३७॥ वैयावृत्यं संघे साधुसमाचारस्तीर्थाभिवृद्धिः । धर्माख्यानं स्वर्थे सरागचरणे न निषिद्धम् ।
समचारिणा सह समाचरणार्थमाहलोगिगसद्धारहिओ चरणविहूणो तहेव अववादी । विariओ खलु तच्चे बज्जो वा ते समायारो ॥ २३८ ॥ लौकिक श्रद्धा रहितश्चरण विहीनस्तथैवापवादी ।
विपरीतः खलु तत्त्वे वर्ण्यस्तैः समाचारः ॥
Loading... Page Navigation 1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194