Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 134
________________ ( ८८ ) तह सिय णयणिरवेक्खं जाणवु दब्वे दुणयभंगी ॥ २५६ ॥ अस्तीति नास्त्युभयमवक्तव्यं तथैव पुनस्त्रितयम् । स्यात्तथा नयनिरपेक्षं जानातु द्रव्येषु दुर्णयभंगीं ॥ सप्तभङ्गीविवरणायां ज्ञेयं भङ्गरचनोपायं धर्मधर्मिणोः कथंदेकत्वानेकत्वं चाह - एकणिरुद्धे इयरो पडिवक्खो अणवरेइ सम्भावो । सव्वेसिंश्च सहावे कायव्वा होइ तह भंगी ।। २५७ ॥ एकनिरुद्धे इतर : प्रतिपक्षोऽनुवर्तते स्वभावः । सर्वेषां च स्वभावे कर्तव्या भवेत्तथा भङ्गी ॥ धम्मी धम्मसहावो धम्मा पुण एकएकतण्णिठ्ठा । अवरोप्परं विभिण्णा णायव्वा गउणमुक्खभावेण । २५८ । धर्मी वर्मस्वभावः धर्माः पुनरेकैकतन्निष्ठाः । अपरापरं विभिन्नाः ज्ञातव्या गौणमुख्यभावेन ॥ सापेक्षता साधकसम्बन्धं युक्तिस्वरूपं चाह--- सियजुत्तो णयणिवहो दव्वसहावं भणेइ इह तत्थं । सुणयपमाणा जुत्ती हु जुत्तिविवज्जियं तच्चं ॥ २५९ ॥ स्यायुक्तो नयनिवहो द्रव्यस्वभावो भणति इह तथ्यम् । सुनयप्रमाणा युक्तिर्नहिं युक्तिविवर्जितं तत्त्वम् ॥ तत्त्वस्य हेयोपादेयत्वमाह--- तच्च पि हेयमियर हेयं खलु मणिय ताण परदव्वं ।

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194