SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ (७९) अण्णण याणिच्छयदोभाणया का तत्थ खल हवे जुत्ती ।। द्रव्याणां खलु प्रदेशा बहुका व्यवहारतश्चैकेन । अन्येन च निश्चयतो भणिताः का तत्र खलु भवेद्यक्तिः ।। तदुच्यते, व्यवहाराश्रयाद्यश्च संख्यातीतप्रदेशवान् । अभिन्नात्मैकदेशित्वादेकदेशोपि निश्चयात् ॥१॥ अणुगुरुदेहपमाणो उवसंहारप्पसप्पदो चेदा । असमुहदो ववहारा णिन्छयणयदो असंखदेसो वा ॥२॥ अणुगुरुदेहप्रमाणः उपसंहारप्रसप्तश्चेतायेता । असमुद्रतो व्यवहारान्निश्चयनयतोऽसंख्यदेशो वा ॥३॥ एक्कपएसे दव्वं णिच्छयदो भेयकप्पणारहिए । सब्भूए णो बहुगा तस्स य ते भेयकप्पणासहिए ॥२२२ एकप्रदेशे द्रव्यं निश्चयतो भेदकल्पनारहिते । सद्भूते न बहुकास्तस्य च ते भेदकल्पनासहिते ॥ ___ असद्भतव्यवहारनयलक्षणं भेदांश्च कथयति, अण्णेसिं अण्णगुणो भणइ असन्भूद तिविह ते दोवि । सज्जाइ इयर मिस्सो णायव्यो तिविहभेयजुदो ॥२२३॥ भन्येषामन्यगुणो भण्यतेऽसद्भूतस्त्रिविधस्तौ द्वावपि । सज्जातिरितरो मिश्रो ज्ञातव्यस्त्रिविधमेदयुतः ॥ .. असद्धृतव्यवहारनयभेदान्दर्शयति दव्वगुणपज्जयाणं उवयारं ताण होइ तत्थेव ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy