________________
(८०)
दवे गुणपज्जाया गुण दवियापज्जया गेया ॥२२॥ द्रव्यगुणपर्यायाणां उपचारस्तेषां भवति तत्रैव । द्रव्ये गुणपर्याया मुणे द्रव्यपर्यया ज्ञेयाः ।। पज्जाए दव्वगुणा उवयरियं वा हु बंधसंजुत्ता। संबंधो संसिलेसो पाणीणं णाणणेयमादीहिं ॥२ २५॥ पर्याये द्रव्यगुणा उपचरितमिव हि बंधसंयुक्ताः ।। संबंधःसंश्लेषः ज्ञानिनां ज्ञानज्ञेयादिभिः ॥
स्वजातीयपर्याये स्वजातिपर्यायारोपणोऽसद्भतव्यवहारः दणं पडिबिंब भवदि हुतं चेव एस पज्जाओ। सज्जाइ असम्भूओ उवयरिओणिययजाइपज्जाओ॥२२६ दृष्टा प्रतिबिंब भवति हि स चैवैष पर्यायः । स्वजात्यसद्धृतोपचरितो निजजातिपर्यायः ॥
विजातिगुणे विजातिगुणारोपणोसद्धृतव्यवहारः ।। मुलं इह मइणाणं मुत्तिमदव्वेण जण्णिओ ब्रह्मा । जइ गहु मुत्तं गाणं तो किं खलिओ हु मुत्तेण ॥२२७॥ मूर्तमिह मतिज्ञानं मूर्तिमद्र्व्ये ण जनितं यस्मात् ।
यदि नहि मूर्त ज्ञानं तर्हि किं स्खलितं मूर्तेन ॥ स्वजातिविजातिद्रव्ये स्वजातिविजातिगुणारोपणं असद्भुत व्यवहारःणेयं जीवमजीवं तं पिय णाणं तु तस्स विसयादो। जो भणइ एरिसत्थं सो क्वहारो असब्भूदो ॥२२६॥