________________
(८१) ज्ञेयं जीवमजीवं तदपि च ज्ञानं खलु तस्य विषयात् । यो भणत्येतादृशं व्यवहारः सोऽसद्भूतः ॥
स्वजातिद्रव्ये स्वजातिविभावपर्यायारोपणोऽसद्भतव्यवहार. परमाणु एयदेसी बहुप्पदेसी य जंपदे जो हु। सो ववहारो णेओ दब्बे पज्जायउवयारो ॥२२७॥ परमाणुरेकदेशी बहुप्रदेशी च जल्पति यो हि । स व्यवहारो ज्ञेयो द्रव्ये पर्यायोपचारः ।।
स्वजातिगुणे स्वजातिद्रव्यारोपणोऽसद्भतव्यवहारःरूवं पि भणइ दव् ववहारो अण्णअत्थसंभूदो । सो खलु जधोपदेसं गुणेसु दव्वाण उवयारो ॥२२८॥ रूपमपि भणति द्रव्यं व्यवहारोऽन्यार्थसम्भूतः । स खलु यथोपदेशं गुणेषु द्रव्याणामुपचारः ॥
स्वजातिगुणे स्वजातिपर्यायारोपणोऽसद्भतो व्यवहारः. णाणं पि हु पज्जायं परिणममाणो दुगिणए जमा । ववहारो खलु जंपइ गुणेसु उवयरियपज्जाओ ॥२२९॥ ज्ञानमपि हि पर्यायः परिणममानस्तु गृह्यते यस्मात् । . व्यवहारः खलु जल्प्यते गुणेषूपचरितपर्यायः ॥ स्वजातिविभावपर्याय स्वजातिद्रव्यारोपणोऽसद्भतोपचारः दहण थूलखंधं पुग्गलदब्वेचि जंपए लोए।