________________
(७८ ) यद्यत्करोति कर्म देही मनोवचनकायचेष्टातः । तत्तत् खलु नामयुत एवंभूतो भवेत्स नयः ॥ एतेषु नैगमादिषु नयेषु द्रव्यार्थिकं पर्यायार्थिकं अर्थप्रधान शब्दप्रधानं वा विभजते-- पढमतिया दव्वत्था पज्जयगाही य इयर जे भणिया । ते चदु अत्थपहाणा सद्दपहाणा हु तिण्णियरा ॥२१७॥ प्रथमत्रिका द्रव्यार्थिकाः पर्यायग्राहिणश्चतरे ये भाणताः । ते चत्वारोर्थप्रधानाः शब्दप्रधाना हि त्रय इतरे ॥ पण्णवण भाविभूदे अत्थे इच्छदि य वट्टणं जो सो। सञ्बेसि च णयाणं उरिं खलु संपलाइज्जा ॥२१८॥ प्रज्ञापनं भाविभूतेर्थे इच्छति च वर्तनं यः सः । सर्वेषां च नयानामुपरि खलु सम्प्रलोक्यः ॥
.. एतत्त्रयमन्तभावयांत-- पग्णवण भाविभूदे अत्थे जो सो हु भेदपज्जा अह तं एवंभूदो संभवदो मुणह अत्थेसु २१९॥ प्रज्ञापनं भाविभूतेथें यः स हि भेदपर्यायः । अथ स एवम्भूतः संभवतो मन्यध्वमर्थेषु ॥ गुणगुणिपज्जयदन्वे कारकसम्भावदो य दव्वेसु । तो पाऊणं भेयं कुणयं सन्भूयसुद्धियरो ॥२२०॥ गुणगुणिपर्यायद्रव्ये कारकसद्भावतश्च द्रव्येषु । ततो ज्ञात्वा भेदं क्रियते सद्भूतशुद्धिकरः ।। दव्याणं खु पएसा बहुगा ववहारदो य एकेण ।