Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 8
________________ सम्पूज्याः आचार्यवर्याः, मान्या कीर्तित्रयी, नमस्काराः । एतद्देशप्रसूतस्य सकाशादग्रजन्मनः । स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ इति वचनं, व्युत्क्रमप्राप्तमधुना । परेषां गुणविकासः भवतु, इति भावयमानाः वयं, स्वगुणविकासं विस्मृतवन्तः । वस्तुतः, महत्त्वं तु प्रथमपुरुषस्य । 'अहम्' इति पदम्, आंग्लभाषायां 'I' इति पदैन वाच्यते । I is always capital. सर्वत्र, महत्त्वं 'मम' वर्तते । केन्द्रीभूतोऽहम् इति सर्वथा स्वीकार्यम् । एवं जाते, यस्य कस्यापि सत्कार्यस्य प्रारम्भः मया एव स्यादिति सहजं स्वीकार्यम् । स्वच्छता, ज्ञानाप्तिः, गुणानां विकासः - सर्वं चेदं, यदि जनः स्वयमेव न करिष्यति, तर्हि न किञ्चित् सम्भाव्यम् । न मया कार्यमत्रास्ति सर्वमन्यः करिष्यति । ममोदरस्य संतृप्तिः भवेदन्यस्य योजने ॥ इति वृत्तिः भ्रान्तानाम् । कार्यारम्भः स्वयमेव कार्यः, इति निश्चिता मतिः प्रथमं कार्या । ततः सर्वं – राष्ट्रहितं, विश्वहितं वाऽऽपि स्वयमेव स्यात् । कर्तव्यपालनं कृत्वा स्वयमादर्शवान्भव । अनुसरन्ति संसारे दिशाशून्यास्तु दर्शकम् ॥ अस्तु स्वकर्मनिष्ठा मे। इति शम् । डो. वासुदेव वि. पाठकः 'वागर्थ' ३५४, सरस्वतीनगर, आंबावाडी, अहमदाबाद-३८००१५

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 136