Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 89
________________ Ke WEBC CG मण्डितगरिमाद्भुतं मनसा द्रुतं कलये गणेशं ___ चरण:- गाने कर्णसुधादाने निपुणं रसानन्दाम्बुधिसान्द्रं सच्चिदात्मारामं प्रकामं मारितपरं वरं मालिनं मानसे मानये माधवसुरलोकनाथनुतं पिनाकिसुतं गुणाढ्यम् ॥ कौटिल्यवन्दनम् । [ कल्याणी] लोके रतोकेतरार्थप्रकटनघटनापण्डितप्रीयमाणां स्वान्तस्वातव्यशैलीकलनवरकलाकोविदाश्रीयमाणाम् । राज्यक्षेमंकराध्वस्फुटचलनपटुस्पष्टविख्यातबोधां वेगे निर्धूतराधां बहुगहविधां नौमि कौटिल्यमधाम् ॥ [राधा-विद्युत्] सरस्वतीप्रार्थना [ षण्मुखप्रिया ] श्वेता देहगलद्विभाभिरसिता केशस्फुरत्कान्तिभिः पीता भूषणभासमानरुचिभिः प्रीता विदां भाषितैः । माता वर्णगणस्य शारदविधुस्फीतानना शारदा भव्यं स्वीकृतभावुकाकृतिरिमं पुष्पाञ्जलिं स्वीक्रियात् ॥ सूत्रधारः- अलमतिविस्तरेण । (नेपथ्याभिमुखम् अवलोक्य) आर्ये ! इतस्तावत् । नटी - (प्रविश्य) आर्य ! इयमस्मि । सूत्रधार:- आर्ये, आज्ञप्तोऽस्मि रसोत्सनिमज्जनसज्जया परिषदा यदधुना पटुतरमतिना (लोककल्याणकलनकौशल्यकर्मीणेन कौटिल्येन विरचितं राज्यविधानमहास्त्रमर्थशास्त्रमधिकृत्य सहदयहृदयोत्साहवाहिन्युन्मीलनशीलेन गाननिबिडेन नाट्येन समाराध्यन्तां सामाजिका इति । तदधुना तावदिमे सान्द्रानन्दममन्दमनुबुभूषवो रसिकशिखामणयो रागपरिवाहिना मधुरमधुरेण . गीतेन तय॑न्ताम् । नटी-आर्य, कतमं वस्तु समाश्रित्य गायामि? सूत्रधार:- आर्ये ! नन्वमुमेव उदयमानं भगवन्तं भास्करमधिकृत्य गीयतां तावत् । नटी-तथा । (इति गायति) CCE & CGPSC CS ७६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154