Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 138
________________ तप्तं कासारसलिलम् । तसेन कासारसलिलेन तप्तं तन्निहितं स्वर्णाभरणपूर्णपात्रम् ।। तप्तस्वर्णाभरणपूर्णपात्रेण प्रभावितो मण्डूकराजः उच्छूनः सन् मदमत्तः स्वेन भीकरगर्गररवेण गजराजमपि भर्त्सयितुं भापयितुं, कम्पयितुं प्राभवत् । अहो मादकस्य धनद्रव्यस्य महिमा ! ___इत्येतत् करीम्अलिनिवेदितं श्रुत्वा नितरां मोमुद्यमानाः रक्षिभटाः निगडबन्धनात्तं मोचयित्वा ऋजुमार्गगमनाय सूक्तं प्रबोधयित्वा तं विससर्जुः । स्वर्णपात्रं च राज्यकोशागारे पुनः स्थापितम् । राजाज्ञया मन्त्रिमहोदयः पदच्युतः राज्यान्निष्कासितः । अत एव इदानीमपि तज्जनपदं स्वर्णपुरमिति तत्कासारश्च स्वर्णतीर्थमिति अन्वर्थनामनी भजेते । AneersyndonescanMS homeRemoiravivaily W सत्यं यूपं तपो ह्यग्निः, कर्माणि समिधो मम । अहिंसामाहुतिं दद्या-देष यज्ञः सनातन ।। NERA A .ONTRA DAREKANNAPanihone lati RAMANAWrmwari PhoneOWANAfairs aniwwwindiansomaidateMPOONAMODARA २ SARASHTRA १२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154