Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 152
________________ MERA A MISSNESCOM मू. - इइ गुरुपरंपरागअसण्णा विण्णाविअज्ज रामेण । जउगिरिपाउअपंडिअ - 'वरदावरनारणक्खगुरुगइआ ॥ ए। ___ - (इति गुरुपरम्परागतसंज्ञा विज्ञापिताऽद्य रामेण । यदुगिरिप्राकृतपण्डित - वरदावरनारणाख्यगुरुगदिता ॥ ४ ॥) ___ - १. वरदनारायणगुरोः वरदनामा ज्येष्ठभ्राताऽपि संस्कृतप्राकृतपण्डित आसीत् । मू. - 'वुड्ढिविहीणा लिविआ सिणिद्धसुद्धअसणामआ वण्णा । सक्कदपउइअपाउअकण्णाए सवण्णललिअतणुवण्णा ॥ ओ॥ ___ - (वृद्धिविहीना लिपिका स्निग्धशुद्धकसनामका वर्णाः । संस्कृतप्रकृतिकप्राकृतकन्यायाः सवर्णललिततनुवर्णाः ।। ५ ॥) ___- १. वृद्धिविहीना - ऐ-औ इति वर्णद्वयं प्राकृतभाषायां नास्तीति भावः । ___- धम्मो जअइ 'समन्तो समन्तभद्दस्स विस्सगुणभद्दो । जो विट्ट सिरिणाहो तस्स तणू विस्समेव्व सिद्दगई ॥ य ।। छा. - (धर्मोजयति समन्त्रः समन्तभद्रस्य विश्वगुणभद्रः । यो विष्णुः श्रीनाथस्तस्य तनुविश्वमेव सिद्धगतिः ॥ ६॥) टि. ___ - १. समन्त्रधर्मस्य देवताः मन्त्रैरेव स्मर्यन्ते इति वैदिकीप्रक्रिया। २. लक्ष्मीपतिर्नारायणः सर्वं जगत् स्वशरीरतया व्यापनभरणस्वाम्यैः पालयतीति तात्पर्यम् । विष्णुसहस्रनामस्तोत्रे व्यासमहर्षिसङ्कलिते सिद्धावतारपराणि नामान्यपि सन्तीति स एव समन्तभद्रधर्मधारालोकानुग्राहक इति विशेषः । १३९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154