Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मूलम्
छाया
व मं
टि.
मू.
छा.
टि.
و
छा.
-
1
Jain Education International
-
-
- (अअ (११) - अइ (१२) - अउ (१३) - अए (१४) - अओ (१५), इति एकादशमुख्यसंज्ञा लिपिगा ।
-
संखा-सण्णा
- अरैयश्रीरामशर्मा अ -इ-उ-ए-ओ-सरा पंच णु य-व-र-ल-वण्णेहिं संजुआ चऊहिं । णवसंखालेक्कणगा सुण्णस्स 'सवण्णचिण्णमिइ सण्णा । अ ।। (अ(१) - इ(२) - उ ( ३ ) - ए (४) - ओ (५) - स्वराः पञ्च नु य(६) - व(७) - र(८) - ल ( ९ ) वर्णैस्संयुताश्चतुर्भिः । नवसंख्यालेखनगाः शून्यस्य 'स(०)' वर्णचिह्नमिति संज्ञा ॥ १ ॥ ) सवर्णचिह्नं - स इतिवर्ण शून्यस्य चिह्नमित्यर्थ: ।
अअ-अइ-अउ-अए-अओ - इइ एक्कादसमुक्खसण्णिआ लिविआ । दक्खिणगइलिविवामा 'पडिसक्कदउत्तरा ण वामगमा । ई ।
दक्षिणगतिलिपिवामा प्रतिसंस्कृतोत्तरा न वामगमा ॥ २ ॥ )
१. प्रतिसंस्कृतोत्तरा संस्कृतभाषात्मकशास्त्रेषु संख्यानां वामतो गतिः - इति विद्यमानं नियमं विना दक्षिणतो गतिं संख्यावाचकवर्णोच्चारणे प्राकृतभाषा धारयतीति विशेषः ।
अस- इस-उस-एस-ओस इइ यस-वस-रस सम्मिया लस त्ति णव । दस अससइई ठिअ सअअसहस्सक्कमाणुआ लिविआ | उ ॥
(अस (१०) - इस (२०) - उस (३०) - एस (४०) - ओस (५०) इति यस (६०) वस (७०) - रस (८०) सम्मिता लस (९०) इति नव । दशका असस (१००) इति स्थित शतकसहस्रक्रमानुगा लिपिका ॥ ३ ॥)
१३८
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 149 150 151 152 153 154