Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 151
________________ मूलम् छाया व मं टि. मू. छा. टि. و छा. - 1 Jain Education International - - - (अअ (११) - अइ (१२) - अउ (१३) - अए (१४) - अओ (१५), इति एकादशमुख्यसंज्ञा लिपिगा । - संखा-सण्णा - अरैयश्रीरामशर्मा अ -इ-उ-ए-ओ-सरा पंच णु य-व-र-ल-वण्णेहिं संजुआ चऊहिं । णवसंखालेक्कणगा सुण्णस्स 'सवण्णचिण्णमिइ सण्णा । अ ।। (अ(१) - इ(२) - उ ( ३ ) - ए (४) - ओ (५) - स्वराः पञ्च नु य(६) - व(७) - र(८) - ल ( ९ ) वर्णैस्संयुताश्चतुर्भिः । नवसंख्यालेखनगाः शून्यस्य 'स(०)' वर्णचिह्नमिति संज्ञा ॥ १ ॥ ) सवर्णचिह्नं - स इतिवर्ण शून्यस्य चिह्नमित्यर्थ: । अअ-अइ-अउ-अए-अओ - इइ एक्कादसमुक्खसण्णिआ लिविआ । दक्खिणगइलिविवामा 'पडिसक्कदउत्तरा ण वामगमा । ई । दक्षिणगतिलिपिवामा प्रतिसंस्कृतोत्तरा न वामगमा ॥ २ ॥ ) १. प्रतिसंस्कृतोत्तरा संस्कृतभाषात्मकशास्त्रेषु संख्यानां वामतो गतिः - इति विद्यमानं नियमं विना दक्षिणतो गतिं संख्यावाचकवर्णोच्चारणे प्राकृतभाषा धारयतीति विशेषः । अस- इस-उस-एस-ओस इइ यस-वस-रस सम्मिया लस त्ति णव । दस अससइई ठिअ सअअसहस्सक्कमाणुआ लिविआ | उ ॥ (अस (१०) - इस (२०) - उस (३०) - एस (४०) - ओस (५०) इति यस (६०) वस (७०) - रस (८०) सम्मिता लस (९०) इति नव । दशका असस (१००) इति स्थित शतकसहस्रक्रमानुगा लिपिका ॥ ३ ॥) १३८ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154