Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
बालगङ्गाधरतिलकस्य आप्तमित्रं आसीत् । - सिरि जग्गुवउलबूसणकई अ सिच्चो णु वेंगडज्जस्स ।
वक्करणजक्कवट्टी सिच्चो आसूरिजीयरस्सेक्को ।। ११ । * छा. - (श्रीजग्गुवकुलभूषणकविश्च शिष्यो नु वेङ्कटार्यस्य ।
वोक्करणचक्रवर्ती शिष्य आसूरिजीयरस्यैकः ॥) - १. जग्गुवकुलभूषणकविः प्रसन्नकाश्यपादिपञ्चविंशत्यधिकसंस्कृत - प्राकृतोभयमय-नाटकनिर्माता आसीत् । यस्य अस्मिन् चित्रभानुसंवत्सरे संस्कृतज्ञैः जन्मशताब्दोत्सवः दिवङ्गतस्य आचरितः । २. वोक्करणशब्दः पुष्करिणीशब्दस्य कर्णाट अपभ्रंशः पुष्करिणीवंश्यः कौशिकगोत्रः श्रीनिवासचक्रवर्तिनामाऽसौ जैनप्राकृतग्रन्थानामपि प्रत्यवेक्षकः
आसीत्। - 'तिरुवालियण्णणामो वेंगडपुत्तो वि पाउअप्पमुहो।
जेण मिउमहुरललिअंगीअं पाउअकइत्तणं जयइ ।। १२ ।। - (तिरुवालियण्णनामा वेङ्कटपुत्रोऽपि प्राकृतप्रमुखः ।
येन मृदुमधुरललितं गीतं प्राकृतकवित्वं जयति ॥) टि. - १. तिरुवालियण्ण इति द्राविडं नाम, सुदर्शनाचार्य इत्यर्थः । मू. - अज्ज वि मह कण्णसुहं गीअं कण्णस्स गुंजइव्व इइ ।
तस्स मह मादुलस्स णु कज्जं पज्जलिअमुद्दणं कइणो । १३ ।। __ - (अद्यापि मम कर्णसुखं गीतं कर्णस्य गुञ्जतीवेति ।
तस्य मम मातुलस्य नु कार्यं प्रज्वलितमुद्रणं कवेः ।।) टि. - १.मातुलः मम मातुः ज्येष्ठभ्राता । १- मू. - सिरिजग्गुवउलबूसणसिच्चो यम्मारवंसवरदकई। .
अज्ज खु पाउअसिक्खाणिउणा तिरुवालि जक्कवट्टिअ -वरदा ॥ १४ । | छा. - (श्रीजग्गुवकुलभूषणशिष्यो यम्बारवंशवरदकविः ।
१३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 147 148 149 150 151 152 153 154