SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Ke WEBC CG मण्डितगरिमाद्भुतं मनसा द्रुतं कलये गणेशं ___ चरण:- गाने कर्णसुधादाने निपुणं रसानन्दाम्बुधिसान्द्रं सच्चिदात्मारामं प्रकामं मारितपरं वरं मालिनं मानसे मानये माधवसुरलोकनाथनुतं पिनाकिसुतं गुणाढ्यम् ॥ कौटिल्यवन्दनम् । [ कल्याणी] लोके रतोकेतरार्थप्रकटनघटनापण्डितप्रीयमाणां स्वान्तस्वातव्यशैलीकलनवरकलाकोविदाश्रीयमाणाम् । राज्यक्षेमंकराध्वस्फुटचलनपटुस्पष्टविख्यातबोधां वेगे निर्धूतराधां बहुगहविधां नौमि कौटिल्यमधाम् ॥ [राधा-विद्युत्] सरस्वतीप्रार्थना [ षण्मुखप्रिया ] श्वेता देहगलद्विभाभिरसिता केशस्फुरत्कान्तिभिः पीता भूषणभासमानरुचिभिः प्रीता विदां भाषितैः । माता वर्णगणस्य शारदविधुस्फीतानना शारदा भव्यं स्वीकृतभावुकाकृतिरिमं पुष्पाञ्जलिं स्वीक्रियात् ॥ सूत्रधारः- अलमतिविस्तरेण । (नेपथ्याभिमुखम् अवलोक्य) आर्ये ! इतस्तावत् । नटी - (प्रविश्य) आर्य ! इयमस्मि । सूत्रधार:- आर्ये, आज्ञप्तोऽस्मि रसोत्सनिमज्जनसज्जया परिषदा यदधुना पटुतरमतिना (लोककल्याणकलनकौशल्यकर्मीणेन कौटिल्येन विरचितं राज्यविधानमहास्त्रमर्थशास्त्रमधिकृत्य सहदयहृदयोत्साहवाहिन्युन्मीलनशीलेन गाननिबिडेन नाट्येन समाराध्यन्तां सामाजिका इति । तदधुना तावदिमे सान्द्रानन्दममन्दमनुबुभूषवो रसिकशिखामणयो रागपरिवाहिना मधुरमधुरेण . गीतेन तय॑न्ताम् । नटी-आर्य, कतमं वस्तु समाश्रित्य गायामि? सूत्रधार:- आर्ये ! नन्वमुमेव उदयमानं भगवन्तं भास्करमधिकृत्य गीयतां तावत् । नटी-तथा । (इति गायति) CCE & CGPSC CS ७६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy