________________
Ke
WEBC CG
मण्डितगरिमाद्भुतं मनसा द्रुतं कलये गणेशं ___ चरण:- गाने कर्णसुधादाने निपुणं रसानन्दाम्बुधिसान्द्रं सच्चिदात्मारामं प्रकामं
मारितपरं वरं मालिनं मानसे मानये माधवसुरलोकनाथनुतं पिनाकिसुतं गुणाढ्यम् ॥
कौटिल्यवन्दनम् । [ कल्याणी] लोके रतोकेतरार्थप्रकटनघटनापण्डितप्रीयमाणां स्वान्तस्वातव्यशैलीकलनवरकलाकोविदाश्रीयमाणाम् । राज्यक्षेमंकराध्वस्फुटचलनपटुस्पष्टविख्यातबोधां वेगे निर्धूतराधां बहुगहविधां नौमि कौटिल्यमधाम् ॥ [राधा-विद्युत्]
सरस्वतीप्रार्थना [ षण्मुखप्रिया ] श्वेता देहगलद्विभाभिरसिता केशस्फुरत्कान्तिभिः पीता भूषणभासमानरुचिभिः प्रीता विदां भाषितैः । माता वर्णगणस्य शारदविधुस्फीतानना शारदा भव्यं स्वीकृतभावुकाकृतिरिमं पुष्पाञ्जलिं स्वीक्रियात् ॥ सूत्रधारः- अलमतिविस्तरेण । (नेपथ्याभिमुखम् अवलोक्य) आर्ये ! इतस्तावत् । नटी - (प्रविश्य) आर्य ! इयमस्मि ।
सूत्रधार:- आर्ये, आज्ञप्तोऽस्मि रसोत्सनिमज्जनसज्जया परिषदा यदधुना पटुतरमतिना (लोककल्याणकलनकौशल्यकर्मीणेन कौटिल्येन विरचितं राज्यविधानमहास्त्रमर्थशास्त्रमधिकृत्य
सहदयहृदयोत्साहवाहिन्युन्मीलनशीलेन गाननिबिडेन नाट्येन समाराध्यन्तां सामाजिका इति । तदधुना तावदिमे सान्द्रानन्दममन्दमनुबुभूषवो रसिकशिखामणयो रागपरिवाहिना मधुरमधुरेण . गीतेन तय॑न्ताम् ।
नटी-आर्य, कतमं वस्तु समाश्रित्य गायामि? सूत्रधार:- आर्ये ! नन्वमुमेव उदयमानं भगवन्तं भास्करमधिकृत्य गीयतां तावत् । नटी-तथा । (इति गायति)
CCE & CGPSC
CS
७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org