SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ यद्यपि अस्माकं सर्वेऽपि कलाविदो विरचितानल्पाभ्यासा उत्सुकास्तर्पयितुं सहृदयान्। तथाऽपि महाकविमुखारविन्दगलिता वाणी अत्र स्मरणमर्हति यथा आपरितोषाद् विदुषां न ( साधु मन्ये प्रयोगविज्ञानम् । बलवदपि शिक्षितानाम् आत्मन्यप्रत्ययं चेतः ।। शब्दनृत्यम् - नाटरागः । हंहो हंहो पदं पदम् । हंहो हंहो पदं पदम् । हंहो हंहो पदं पदम् । हंहो हंहो पदं पदम् । नटनपटुतरं पदं पदम् । घटितनूपुरं पदं पदम् । गणचलनवरं पदं पदम् । गुणमनोहरं पदं पदम् । भूषणललितं पदं पदम् । दोषविरहितं पदं पदम् । श्रुतिहितनिनदं पदं पदम् । गतिलयविशदं पदं पदम् । नयनहृदयतर्पणं पदं पदम् । जयति कृतसदर्पणं पदं पदम् ।। त्वरितविहितताडनं पदं पदम् । स्फुरितधरणिपीडनं पदं पदम् । चलनबहुलकोमलं पदं पदम् । विलसदतिविनिर्मलं पदं पदम् । वलनभङ्गिपण्डितं पदं पदम् । कलनिनादमण्डितं पदं पदम् । छविमनोज्ञपदं पदम् । भुवि विलासि पदं पदम् । तालसुभगपदं पदम् । बालशोणपदं पदम् । रसिकतोषि पदं पदम् । लसितभाषि पदं पदम् । सुहसितमिव पदं पदम् । अहह चारु पदं पदम् । गणपतिवन्दनम् । [नाटरागः] प - वेतण्डास्यं तं नौमि श्री..वेदैरीडितं वेदविद्वेष्टितं ल अ.प- मङ्गळपदं ददानं मुदा नम्रसतां सदा ७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy