Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
पत्रम्
-मुनिधर्मकीर्तिविजयः _ नमो नमः श्रीगुरुनेमिसूरये।। आत्मीयबन्धो! चेतन! धर्मलाभोऽस्तु।
अद्य दीर्घविहारयात्रां समाप्य बेंगलूरुनगरं प्राप्ताः वयम्। किं फलं श्रीतीर्थकराणामनुग्रहस्य * पूज्यपादगुरुभगवतां च कृपायाः इत्यस्याऽनुभूतिं अन्वभवमहमद्य खलु । निरन्तरं वाहन
वृन्दानां गमनागमनेन खचिते मार्गे विहारे कुर्वति सत्यपि दीर्घविहारयात्रायामेतादृश्यां निराबाधं सानन्दं वयमागतवन्तः । न केषाञ्चिदपि देहस्य प्रातिकूल्यं सञ्जातम् । एतदेव तेषां प्रसादस्य
फलम् । एवमधुना सर्वेऽपि वयं सक्षेममात्मसाधनायां मग्नाः वर्तामहे। एक ज्ञातं खलु त्वया गतपत्रेण विधेयात्मकेन "कर्मणा शुद्धिः" इत्यस्य सूत्रस्य तात्पर्यम् । म अद्य तत्सूत्रमेव निषेधात्मकेन विज्ञपयितुं प्रयत्यते मया । एतत्सूत्रस्य गर्भे 'न ह्यस्ति प्राधान्यं क्रियायाः अपि तु मनसः शुभभावस्यैव' इति तु निश्चितं त्वया गतपत्रात् । _. बन्धो! विद्यते कर्म रसायनतुल्यम् । रोगिष्ठजनेभ्यो रसायनं दीयते वैद्येन । तेन सह 'कदा, कियन्मानं, केन सह ग्राह्यम्' इति सूचना तथाऽनुपानमपि प्रोच्यते तेन वैद्येन । । अत्राऽधिकं माहात्म्यमनुपानस्यैव वर्तते । यदि चेदातुरेण वैद्योक्तं रसायनं सानुपानं गृह्यते तदाऽवश्यं व्याधिः सर्वथा नश्यति तथा च देहस्य कान्तिरूपबलादिकं विवर्धतेऽपि । किन्तु विपरीतरूपेण रसायनं यदि अङ्गीक्रियते तदा तदेव रसायनं रोगस्य वृद्धः निमित्तं भवति, " कदाचित्तु तदेव हि निधनस्याऽपि कारणं भवेत् खलु । __ उक्तं च - पडिवज्जिऊण किरियं तीए विरुद्धं निसेवइ जो उ।
अपवत्तगाउ अहियं सिग्घं संपावइ विणासं ।।
९१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154