Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
वन्दितुकामस्तत्राऽऽगतः । अथ सोऽपि विजयवर्ममुनिः सर्वेभ्यस्तेभ्यो देशनारूपेणधर्माराधनेन स्वर्गापर्वग- सौख्यपरम्पराप्राप्तिं तत्र च विघ्नभूतस्य विषयकषायादिसेवनस्य परिणामदारुणत्वं देशनारूपेणोपवर्णितवान् । तत् सर्वं श्रुत्वाऽत्यन्तं संविग्नमानसया जयावलीदेव्या नियम एको गृहीतो यथा - इह स्थितस्य मुनेरेतस्य दर्शनं विना नाऽन्नपानग्रहणं कार्यमिति । तथा च नित्यमेव मुनेः पर्युपासनापरायास्तस्या दिनानि व्ययन्ति ।
अन्यदा देशस्योपरिवासे महावृष्टिर्जाता । एतेनोपरिष्टाद् वहन्ती नदी ह्यापूरयुक्ताऽभवत् । सा च नदी नगरोद्यानयोर्मध्ये जलातिरेकत्वात् महावेगेन प्रवहन्ती सर्वथा दुस्तरा सञ्जाता । अत: कारणात् सा जयावली देव्यपि मुनिवन्दनाय गन्तुं न शक्नोति स्म । तथा च गृहीतनियमप्रतिबद्धा साऽन्नजलादिकमपि न जगृहे । एतेन म्लानवदनां तां दृष्ट्वा राजा पृष्टवान् तत्कारणम् । यत् देवि ! किमिति त्वं म्लाना दृश्यसे ? तयाऽप्युक्तं - मयाऽद्य मुनिवन्दननियमो न पालितो नद्यां पूरागमनात् । अतोऽद्य भोजनत्यागादहं म्लानाऽभवमिति ।
राज्ञोक्तं - देवि ! न ज्ञायते कदैषा नदी विरंस्यति इति । त्वं पुनः सुकुमारा तो भोजनं विना बहु कष्टं प्राप्स्यसि । अत एकं कार्यं कुरु - नदीसमीपं गत्वा नद्यै कथयेदं यद् - यदि मद्देवरदीक्षाग्रहणप्रभृति मे भर्ता मया सह विषयासेवनं विहितं तर्हि हे भगवति ! त्वं मा विरम, यदि च न विहितं तर्हि मे मार्गं ददातु । इति ।
एतच्छ्रुत्वा सोपहासं तयोक्तं - भोः स्वामिन्! मया सह चिराय विषयसौख्यं सेवित्वाऽपि ह्येवं वदन् भवान् अचलत्वकलिङ्गगमो द्विज इवाऽत्यन्तं साहसिकोऽस्ति । राज्ञा कथितं देवि ! कुविकल्पान् सर्वथा सन्त्यज्य प्रथमं तत्र गच्छ मद्भणितं च कुरुष्व ।
तयाऽपि पुनः प्रत्युक्तं - आर्यपुत्र ! किमर्थमेवं कृतामपि विषयसेवामपलपसि ? भवान् हि मां शठ इवाऽलीकवचनैः प्रतारयति किन्तुं दिव्यस्वरूपां नदीं प्रतारयितुं कस्य सामर्थ्यमस्ति किल ?
राजा दृढस्वरेण कथितवान् - देवि ! अलमधिकविचारणेन । त्वं मम वचनानुसारं प्रवर्तस्व केवलम् ।
तदा कुपितया देव्याऽप्युक्तं - राजन् ! किमहं ग्रहगृहीता वा ? यतो भवतो विषयसुख
Jain Education International
११३
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154