Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
संसारात् सर्वथा निर्विण्णचित्तः प्रव्रज्यामेव ग्रहीतुं संयमं चाऽऽचरितुमुधुक्तोऽस्मीति न मम राज्यादानेऽस्ति काचिदीप्सा ।
राजाऽकथयत् - वत्स ! इयन्तं कालं यावन्मयैव राज्यं पालितम् । सम्प्रति त्वमपि नतनरनाथनिवहं साम्राज्यं पालय । योग्ये च काले सुते राज्यभारं संक्रमय्य संयमं गृह्णीयाः । यतो हि योग्ये समये क्रियमाणं सर्वमपि शोभते ।
विजयवर्मोवाच - राजन् ! यदि यमो मे मरणविलम्बाक्षराणि दद्यात् तर्हि राज्यं कृत्वैवाऽहं संयममाचरिष्यामि यत उक्तं - __ अहमद्य करोमीदं श्वः करिष्ये पुनरिदं कृत्यम् ।
इति को मन्त्रयति मतिमान् तरङ्गगक्षणभङ्गरे जीविते ।।। - अतश्चिन्तामणिरत्नमिव लब्ध्वा दुर्लभं मानुषं विषयप्रमादपरवशतया न निष्फलयिष्यामि अहम् । अपि तु नागपाशमिव गृहवासं कथमपि मुक्त्वा दीक्षां ग्रहीष्याम्येव । म एतच्छ्रुत्वा विजयवर्मणश्च निश्चलं मनः, दृढं निश्चयं, निबिडं च दीक्षानुरागं विलोक्य राज्ञा कथितं - यद्येवं तहि त्वमेकल एवाऽधुना दीक्षां गृह्णीयाः, अहं तु नैताः प्रजा अनाथाः मोक्तुं शक्तः । यदा राज्यस्य पालकः कश्चित् समर्थ उपलभ्येत तदा राज्यं सुस्थं कृत्वा तस्मै च दत्वाऽहमपि क्रमेण दीक्षां ग्रहीष्ये ।
। ततश्च जयवर्मनृपविहितनिष्क्रमणोत्सवपूर्वकं महादानपुरस्सरं च शुभे दिने उत्तमे च मुहूर्ते संसारवासं त्यक्त्वा विजयवर्मणा गुरुभगवतो हस्तेन दीक्षा गृहीता । जयवर्मनृपस्तु भावयतिरिव दीक्षामनोरथान् भावयन् निरपेक्षतया निःस्पृहतया च प्रजाः पालयन् राज्यधुरं च वहन् गृहावासे स्थितः।। __ इतो दीक्षाग्रहणानन्तरं विजयवर्ममुनिर्गुरुभगवतः पुण्यनिश्रायां समस्तशास्त्राण्यागमांश्चाऽधीयानो निरवद्यतया संयममाचरन् प्रव्रज्यां पालयति स्म । उत्तमां साधनामाराधनां च करोति स्म । एवं क्रमेण योग्यतां प्राप्तः स गुरोरेकाकिविहारायाऽनुज्ञां सम्प्राप्य ग्रामनगरादिषु विहरन् रत्नसञ्चयपुरं समागतः । नगरासन्नोद्याने वसतिं याचित्वा तत्र स्थितः सः ।
तदोद्यानपालकमुखात् तदागमनवृत्तं ज्ञात्वा राजाऽपि राज्ञीप्रमुखपरिवारपरिकरितस्तं
-
११२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154