Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 123
________________ जन्मजरामरणसमुल्लसत्कल्लोलदुर्लङ्घ, क्रोधवाडवाग्निदुर्गम, मोहमहावर्तभीषणस्वरूपं, मानगिरिदुरवगाहं, मायाविशालवल्लीपरिनद्धं, घनमूर्छामत्स्यालिसङ्कलं, पापपङ्कसम्भृतं, रागोरगसंरुद्धं, विविधामयमकरदुष्प्रेक्ष्यम्, अनवरतपतन्महापत्तिसङ्कीर्णं, दुर्धरविषयपिपासोच्छलद्वेलाप्रसरविषमं भवसमुद्रमिमं ती| यदि मोक्षपरतीरमुपलब्धुं वाञ्छथ तर्हि प्रवरगुणसन्दोहकलितं प्रवज्याप्रवहणमारुहत ।" इति । एतच्छ्रुत्वा सुमतिमन्त्रिणा पृष्टं - प्रभो ! ननु प्रवज्यैव जीवानां मोक्षलाभहेतुरिति नैकान्तः । यतो भगवती मरुदेवी तु अगृहीतचारित्राऽपि केवलं भावनाभावितान्तःकरणैव निर्वाणपदवीं सम्प्राप्ता । अतः शुभभावनैव गुरु कर्मक्षयनिमित्तम् न तु केवलं चारित्रम् । - तदा गुरुभिः कथितः स यत्- भोः ! अनेकेषु जन्मसु कृतसुकृतयोग एव सम्यगनुचीर्णचारित्राणां क्रमशः शुभभावनारूपेण परिणमति । सैव च शुभभावना गुरु कर्मक्षयनिमित्तं भवति । यत् पुनरकृतव्रताया एव मरुदेव्या भावना जाता सा तु त्रपुक-टात्कृतेन जागरणतुल्या। _ मन्त्री पृच्छति स्म- भगवान् ! किं पुनस्तत् त्रपुक - टात्कृतेन जागरणम् तदा गुरुणोक्तं भोः ! तत्परामर्शस्तु कथानकेनैवावबुध्येताऽऽतः शृणु तत्कथानकम्___ महावटनाम्नि ग्रामे वसन्तपालाभिधष्ठक्कुर आसीत् तथा त्रपुको नाम ग्रामरक्षको नित्यं ग्रामं रक्षति स्म । अथ तस्य व सन्तपालस्याऽत्यन्तं प्रियः कुक्कुट एक आसीत् यस्य पद्मरागमयीव रकतवर्णा शिखा, जात्यकाञ्चचनघटितमिव पिशङ्गं चञ्चुपुटं, घुसृणविलिप्तमिव पिञ्जरं चरणयुग्मं तथा विविधरत्नखचिता इव चित्रवर्णा पिच्छाः शोभन्ते स्म । स ठकुरो नित्यं तं ताम्रचूडं स्वदृष्टिगोचरमेव रक्षति स्म तेन विना च क्षणमपि निर्वृतिं न लभते स्म । तस्य गृहस्य समीप एव एका चण्डा नाम स्त्री अवसत् । अथैकदा गर्भवत्यास्तस्याः कुक्कुट- मांसभक्षणस्य दोहदो जातः । ग्रामे च तत्र नाऽन्यः कोऽपि कुक्कुट आसीत् । अतस्तया कथमपि स ग्रामाधिपसत्कः कुक्कुटो हृत्वा हत्वा च भक्षितः । इतो वसन्तपालोऽपि तं ताम्रचूडमदृष्ट्वाऽतीव व्याकुलो जातः । तेन च ग्रामरक्षकस्त्रपुक आहूय कथमपि तं कुक्कुटं शोद्धमादिष्टः । स तु समग्रेऽपि ग्रामे बहुशोधनानन्तरमपि तत्प्रवृत्तिमलभमानो घोषणां कृतवान् यत् यः कोऽपि मां कुक्कुटशुद्धि ज्ञापयिष्यति तस्मै अहं विंशति दीनाराणां दातेति । ११० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154