Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
भावनायाः प्राधान्यम्
- मुनिकल्याणकीर्तिविजयः वैराग्यं समत्वमलिप्तत्वमनासक्तिश्च केषुचित् आत्मसु तथा परिणमन्ति यथा ते साक्षात् विषयेषु संसारे च प्रवृत्तिमन्तो दृश्यमाना अपि भावतोऽप्रवृत्तिमन्त एव भवन्ति । पद्मिनीपत्रं जलेनेव सर्वथाऽलिप्ताश्चैव वर्तन्ते । जयवर्म-विजयवर्माभिधयोभ्रा”विषयेऽपि एवमेवा
ऽभवत् ।
_ तथाहि - अस्मिन्नेव भारते वर्षे कमनीयरमणीनां रमणीयमुखकमलैः कमलवनमिव शोभमानं रत्नसञ्चयं नाम नगरमासीत् । तत्राऽनुसृतनयधर्मा नित्यं कृतपरोपकारकर्मा जयवर्मा नाम राजाऽऽसीत् । स च समरमध्ये समग्रेषु शत्रुसैन्येषु पलायमानेषु सम्मुखीनं ह्यात्मानमेवाऽपश्यत् करवालसङ्क्रान्त-प्रतिबिम्बच्छलेन । तस्य च - यस्या निर्मलहसितेनोपहसितमिवाऽमृतं लज्जयाऽद्याऽप्यात्मानं न प्रकाशयति - सा -जयावली नाम पट्टमहिषी आसीत् । तथा दानैकशूरः कलाकलापकुशलः करुणाप्रवणहृदयश्च तस्य सहोदरो युवराजश्च विजयवर्मा नामाऽनुज आसीत् । तथा निजविशिष्टमतिविजितसुरमन्त्री सुमति म महामन्त्री आसीत् ।
अथाऽन्यदा तन्नगरे तारागणैश्चन्द्र इवाऽनेकैः साधुभिः परिवृतो निरुपमज्ञानकलाकलितश्च युगन्धरो नाम जैनाचार्यो ग्रामानुग्रामं विचरन् विहारक्रमेणाऽऽगतः । स च नगराद् बहिरेव नन्दनकाननोद्याने निर्दोषभूमाववग्रहं याचित्वोषितः । उद्यानपालकेनाऽपि वृतान्त एष सन्दिष्टो राज्ञे । अतः सोऽपि हृष्टमानसो जयवर्मा निजराज्ञी - युवराज - मन्त्रीसचिवो बहुभिश्च नागरैः परिवृत आचार्यभगवन्तं वन्दितुं गजमारुह्य तत्र प्राप्तवान् ।।
ततो भूतलस्पृष्टललाटतलौ द्वावपि भ्रातरौ तत्परिवारश्च गुरुभगवन्तं प्रणम्य तत्सम्मुखमुपविष्टाः गुरुभगवताऽपि तयोर्द्वयोर्योग्यतामवगम्य भवनिर्वेदप्रधाना वैराग्यरसनिर्झरिणी देशना प्रारब्धा यथा - "भो भव्यजनाः ! दुर्वारदुःखसन्दोहसलिलसम्पूर्णं,
१०९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154