________________
कथा
भावनायाः प्राधान्यम्
- मुनिकल्याणकीर्तिविजयः वैराग्यं समत्वमलिप्तत्वमनासक्तिश्च केषुचित् आत्मसु तथा परिणमन्ति यथा ते साक्षात् विषयेषु संसारे च प्रवृत्तिमन्तो दृश्यमाना अपि भावतोऽप्रवृत्तिमन्त एव भवन्ति । पद्मिनीपत्रं जलेनेव सर्वथाऽलिप्ताश्चैव वर्तन्ते । जयवर्म-विजयवर्माभिधयोभ्रा”विषयेऽपि एवमेवा
ऽभवत् ।
_ तथाहि - अस्मिन्नेव भारते वर्षे कमनीयरमणीनां रमणीयमुखकमलैः कमलवनमिव शोभमानं रत्नसञ्चयं नाम नगरमासीत् । तत्राऽनुसृतनयधर्मा नित्यं कृतपरोपकारकर्मा जयवर्मा नाम राजाऽऽसीत् । स च समरमध्ये समग्रेषु शत्रुसैन्येषु पलायमानेषु सम्मुखीनं ह्यात्मानमेवाऽपश्यत् करवालसङ्क्रान्त-प्रतिबिम्बच्छलेन । तस्य च - यस्या निर्मलहसितेनोपहसितमिवाऽमृतं लज्जयाऽद्याऽप्यात्मानं न प्रकाशयति - सा -जयावली नाम पट्टमहिषी आसीत् । तथा दानैकशूरः कलाकलापकुशलः करुणाप्रवणहृदयश्च तस्य सहोदरो युवराजश्च विजयवर्मा नामाऽनुज आसीत् । तथा निजविशिष्टमतिविजितसुरमन्त्री सुमति म महामन्त्री आसीत् ।
अथाऽन्यदा तन्नगरे तारागणैश्चन्द्र इवाऽनेकैः साधुभिः परिवृतो निरुपमज्ञानकलाकलितश्च युगन्धरो नाम जैनाचार्यो ग्रामानुग्रामं विचरन् विहारक्रमेणाऽऽगतः । स च नगराद् बहिरेव नन्दनकाननोद्याने निर्दोषभूमाववग्रहं याचित्वोषितः । उद्यानपालकेनाऽपि वृतान्त एष सन्दिष्टो राज्ञे । अतः सोऽपि हृष्टमानसो जयवर्मा निजराज्ञी - युवराज - मन्त्रीसचिवो बहुभिश्च नागरैः परिवृत आचार्यभगवन्तं वन्दितुं गजमारुह्य तत्र प्राप्तवान् ।।
ततो भूतलस्पृष्टललाटतलौ द्वावपि भ्रातरौ तत्परिवारश्च गुरुभगवन्तं प्रणम्य तत्सम्मुखमुपविष्टाः गुरुभगवताऽपि तयोर्द्वयोर्योग्यतामवगम्य भवनिर्वेदप्रधाना वैराग्यरसनिर्झरिणी देशना प्रारब्धा यथा - "भो भव्यजनाः ! दुर्वारदुःखसन्दोहसलिलसम्पूर्णं,
१०९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org