________________
)
कदाचिद् मृत्युरपि भवेत् । इति विज्ञाय सर्वे शिष्याः तूष्णी स्थिताः । __रामदासो गुरुः आह- किं युष्मन्न कोऽपि गुरोः प्राणरक्षणार्थमेतादृशं साहसिकं कार्यं कर्तुं समर्थोऽस्ति?
सर्वे मूकाः जाताः। कक्षे शान्तिः प्रसृता।
सहसैवैकः शिष्यः उत्थितः । गुरोः समीपं गत्वा तस्मात् पिटकान्मुखेन पूतं ग्रहीतुमारब्धवान् । क्षणमात्रेण पूतं गृहितं तेन ।
किन्त्वहा ! आश्चर्यम्! न पूतं पिटकान्निर्गतम् , अपि त्वतीवमधुरोऽमृतनिभः आम्ररसो निर्गतः ।
गुरुः अपि अस्य शिष्यस्याऽपूर्वं साहसं निरीक्ष्याऽऽनन्दितोऽभूत् । तस्य प्रशंसा प्रकुर्वन् आह- वत्साः! यो विषं पातुमुद्यतो भवति स एवाऽमृतमपि प्राप्नोति । एषः बालक: आगामिनि काले विश्वप्रसिद्धो राजा भविष्यति। तस्य नाम शास्त्रपृष्ठेऽपि अड्कितं भविष्यतिः
"छत्रपतिः शिवाजी" एवैषः बालकः।
-0
harsohav.
imgeymoon.ACKDAMAKRATO
'अहं-ममेति मन्त्रोऽयं, मोहस्य जगदान्ध्यकृत् । अयमेव हि 'नञ्' पूर्वः, प्रतिमन्त्रोऽपि मोहजित् ।।
(ज्ञानसारे)
१०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org