________________
44 काव्यानुवादः।
मुनिरत्नकीर्तिविजयः
(३)
अमृत मळ्युं पण अमर थयो नहि, पीवानी जुक्ति न जाणी रे; कां तो घटमां गयुं ना आना, कां पीवामां आव्युं पाणी।
(गणपतराम)
पीयूषमाप्याडप्यमरो न जातः पानस्य कृत्यं ननु नाऽवबुद्धम् । अन्तः प्रविष्टं न कदाचिदस्य पयोऽथ वा पीतमनेन शुद्धम् ॥
१०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org