Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अथ यत्क्रिययोत्तरोत्तरभवेषु प्रवर्धमानतया शुभगुणानामनुबन्धो भवति,तथाऽशुभकर्मणः क्षयो भवति; एवं यावन्मोक्षावसानफलं प्राप्यते यया सैव किया। किन्तु क्रियायां क्रियमाणायां S सत्यामपि भवपरम्परा यदि वर्द्धत तर्हि तत्क्रियया किम् ? स तु क्रियाभासः एव ।
क्रिया हि कर्मनिर्जरायाः प्रधानं कारणमस्ति तथा च तदर्थमेव कियाऽपि करणीया;न तुर - पुण्याय । अतः आस्तामशुभबन्धः किन्तु शुभबन्धोऽपि, अविपरीतरूपेण कृतक्रियया बद्धः र प्रत्यूहः एव मोक्षमार्गे । स्यात् लोहमयी शृङ्खला सुवर्णमयी वा । को नाम तत्र भेदः ? ३. बन्धनमेव खलु तया। अत्र तु बन्धनान्मुक्तिरेवाऽभीष्टा । तथैवाऽत्राऽपि शुभाशुभकर्मबन्धनाभ्यां
निर्वाणमेव क्रियायाः साफल्यमस्ति । * अत:एव कर्मनिर्जरायाः कारणीभूता भावसहितैव क्रिया करणीया। अन्यथा तु वस्तुतो * न तत्क्रियया कोऽपि लाभः । ततः एव कथितम् "भावशून्यया क्रियया कृतः कर्मक्षयो
मण्डूकचूर्णनिभो ज्ञेयः, एतादृशः कर्मक्षयो वस्तुतोऽक्षयः एव; यतः प्रावृजादिनिमित्तयोगतः | तच्चूर्णादधिकमण्डूकोत्पत्तिः भवति । तथैवाऽविधिना कृतायाः क्रियायाः अपि ज्ञेयम् ।
तथा च शुभभावनान्वितया क्रियया यः कर्मक्षयो भवेत् सः मण्डूकभस्मतुल्यो ज्ञेयः । येन * कदाऽपि भस्मनो मण्डूकानामुत्पत्तिर्न भवति ।
सुगतशिष्याः आहुःक्रियामात्रतः कर्मक्षयो मण्डूकचूर्णवत्,
भावनातस्तु तद्भस्मवत् इति । तत्समन्वयपूर्वकं पूज्यपादैः श्रीहरिभद्रसूरीश्वरैः गदितम्
कायकिरियाए दोसा खविया मंडुक्कचुण्णतुल्ल त्ति । ते चेव भावणाए नेया तच्छारसरिस त्ति ।।
(योगशतकम्-८६) बन्धो! अत्र कर्म तु तुल्यमेव, तथाऽपि फले विशेषो भेदोऽस्ति । यतः केन प्रकारेण । र कर्म सेव्यते तस्यैव मूल्यमस्ति । समये क्रिया स्ववत्सपालननिभा वर्णिता । किं दृष्टो है मृगाधिपः त्वया खलु ? न नाम केवलं स क्रूरः एव, अपि तु वत्सलोऽपि अस्ति ।
९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154