SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ अथ यत्क्रिययोत्तरोत्तरभवेषु प्रवर्धमानतया शुभगुणानामनुबन्धो भवति,तथाऽशुभकर्मणः क्षयो भवति; एवं यावन्मोक्षावसानफलं प्राप्यते यया सैव किया। किन्तु क्रियायां क्रियमाणायां S सत्यामपि भवपरम्परा यदि वर्द्धत तर्हि तत्क्रियया किम् ? स तु क्रियाभासः एव । क्रिया हि कर्मनिर्जरायाः प्रधानं कारणमस्ति तथा च तदर्थमेव कियाऽपि करणीया;न तुर - पुण्याय । अतः आस्तामशुभबन्धः किन्तु शुभबन्धोऽपि, अविपरीतरूपेण कृतक्रियया बद्धः र प्रत्यूहः एव मोक्षमार्गे । स्यात् लोहमयी शृङ्खला सुवर्णमयी वा । को नाम तत्र भेदः ? ३. बन्धनमेव खलु तया। अत्र तु बन्धनान्मुक्तिरेवाऽभीष्टा । तथैवाऽत्राऽपि शुभाशुभकर्मबन्धनाभ्यां निर्वाणमेव क्रियायाः साफल्यमस्ति । * अत:एव कर्मनिर्जरायाः कारणीभूता भावसहितैव क्रिया करणीया। अन्यथा तु वस्तुतो * न तत्क्रियया कोऽपि लाभः । ततः एव कथितम् "भावशून्यया क्रियया कृतः कर्मक्षयो मण्डूकचूर्णनिभो ज्ञेयः, एतादृशः कर्मक्षयो वस्तुतोऽक्षयः एव; यतः प्रावृजादिनिमित्तयोगतः | तच्चूर्णादधिकमण्डूकोत्पत्तिः भवति । तथैवाऽविधिना कृतायाः क्रियायाः अपि ज्ञेयम् । तथा च शुभभावनान्वितया क्रियया यः कर्मक्षयो भवेत् सः मण्डूकभस्मतुल्यो ज्ञेयः । येन * कदाऽपि भस्मनो मण्डूकानामुत्पत्तिर्न भवति । सुगतशिष्याः आहुःक्रियामात्रतः कर्मक्षयो मण्डूकचूर्णवत्, भावनातस्तु तद्भस्मवत् इति । तत्समन्वयपूर्वकं पूज्यपादैः श्रीहरिभद्रसूरीश्वरैः गदितम् कायकिरियाए दोसा खविया मंडुक्कचुण्णतुल्ल त्ति । ते चेव भावणाए नेया तच्छारसरिस त्ति ।। (योगशतकम्-८६) बन्धो! अत्र कर्म तु तुल्यमेव, तथाऽपि फले विशेषो भेदोऽस्ति । यतः केन प्रकारेण । र कर्म सेव्यते तस्यैव मूल्यमस्ति । समये क्रिया स्ववत्सपालननिभा वर्णिता । किं दृष्टो है मृगाधिपः त्वया खलु ? न नाम केवलं स क्रूरः एव, अपि तु वत्सलोऽपि अस्ति । ९३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy