SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ अतिक्रूरत्वेन स कुरङ्गवत्सं गृह्णाति, किन्तु स्वबालं तु स सवात्सल्यं स्वीकुरुते । अत्र । क्रिया तु ग्रहणरूपेण समाना । तथाऽप्यन्तरङ्गभावभेदो दृश्यते । एकस्यां क्रियायां रक्षणबुद्धिः S अन्यस्यां तु विनाशबुद्धिः वर्तते । तथैवाऽत्र करणीया काचिदपि क्रिया सादरमेवाऽस्माभिः । न कदाऽपि क्रियाऽविधिनाऽनादरेण च करणीया । यतः क्रियायाः योऽनादरः सः वस्तुतो तीर्थनाश एव। भ्रातः ! व्यवहारेऽपि अनुभूयते एवाऽस्माभिः विपरीतकर्मणः फलम् । गृहे यदि पूज्यजनानामनादरो क्रियेत तहि तैः सह सम्बन्धो नश्येत् । विद्यालये गुरुजनानां, आपणे कई । कार्यालये वा तदधिकारिणामुचितो विनयो यदि न विधीयेत तर्हि अवश्यंतया तत्स्थानात् । विच्युतिः भवेत् । एवमर्थविषये यदा व्यापाराननुकूलं कर्म कुर्यात्तदा सर्वथाऽर्थाभावो भवेत्, मूलतोऽपि विनाशो भवेत् । अत एव यदि चेद् बाह्यविषयाणां सांसारिकवस्तूनामपि अविधिना विनियोगोऽत्यन्तदुःखं दद्यात्तर्हि भगवनिरूपितस्योत्तमस्य धर्मस्याऽनादरेणाऽवज्ञया च किं र न भवेत् खलु? हन्त ! महाननर्थो भवेदेव । पूज्यपादैः श्रीहरिभद्रसूरीश्वरैः प्ररूपितम्अर्थादावविधानेऽपि तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः क्रियोदाहरणात्परः ।। (योगबिन्दुसूत्रम्-२२३) . प्रापयतो धर्मस्याऽविधिः अरुचिश्चाऽनन्तसंसारभाजनत्वम् । दुर्गतौ नैकशः परिभ्रमयतः । पुनः तदर्थं तस्य सुधर्मस्याऽवाप्तिः सुदुष्प्राप्या भवति । अत एव धर्माराधनारूपं कर्म न । कदाचिदपि दुष्टाशयेनाऽविधिना च करणीयम् ॥ अन्तेऽत एव त्वयाऽपि निषेधात्मककर्मणः फलं ज्ञात्वा सदा शुद्धभावनया निर्मलबुद्ध्या निराशंसतया च विधेयात्मकं कर्म करणीयमिति आशासे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy