SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ मुनिरनकीर्तिविजयः अहोऽद्भुतानि (१) समाजसेवक:(?) जन एकः समाजसेवकः सञ्जातः । हस्तविनुतानि(खादी) वस्त्राण्येव स परिदधाति । समाजसेवकश्च यो भवति तेन परेषां दुःखानि अपनेतव्यानि भवन्ति इति मत्वा सोऽपि यथावकाशं तत्र प्रवर्तते स्म। एकदा ग्रामे कश्चित् प्रधान आगतः । सेवाकार्यार्थं तु प्रधानेन सह सम्पर्कः कर्तव्य एवेति मत्वा सेवकः स तस्य साक्षात्कारार्थं गतवान् । तत्सार्द्ध चैका विधवा स्त्री: अप्यासीत् । स सेवकः प्रधानमुद्दिश्योक्तवान्- 'महाशय ! दारिद्यं सततं वर्धते । जना वृत्तिमपि न लभन्ते कथमपि।' प्रधान उवाच-'श्रीकारस्तु तदर्थं प्रयत्नरतो वर्तत एव ।' 'अस्या विधवायाः स्त्रियः कृते तु तात्कालिकी व्यवस्था काऽपि कर्तव्या । पञ्च पुत्रा एतस्या विद्यन्ते । सर्वेऽपि बुभुक्षापीडिता जीवन्ति । स्वावासस्य भाटकमपि दातुं नैषा समर्था । गृहस्वामी तु गृहं रिक्तं कर्तुं सततं कथयति । तदर्थं च न्यायालयं गन्तुमपि स प्रवृत्तोऽस्ति । तपस्विन्येषा कुत्र गमिष्यति?'-इति समाजसेवकेन निवेदितं दुःखेन । प्रधानः –'सत्यमेतद् । किन्तु, एषा स्त्रीः किं तव सम्बन्धिनी? सेवकः - 'न,न ! अहं त्वेतस्या गृहस्य स्वामी अस्मि' इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy