Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तावन्मात्रेण सोऽनादरणीयः सञ्जायते । नैषाऽस्माकं योग्यता। यावत् व्यवहारो रुचिकरो भासेताऽस्माकं तावत्तु न कश्चित् प्रश्नः किन्तु यदि व्यवहारे काचित् न्यूनताऽस्मत्परिकल्पिता दृश्येत तदा यदि व्यवहाराद् वचनाद् वाऽऽदरः सम्माननं वा विलुप्तं स्यात् तर्हि साऽस्माकं क्षतिः । ___भवतु नाम साऽस्माकं मर्यादा किन्तु नैवं आश्वासो ग्रहणीयः । मर्यादाया आश्वासस्तु परार्थं किन्तु अस्माभिस्तु सावधानतयैव आभिजात्येनैव वर्तितव्यम् । एतादृशि समयेऽस्माकमस्वास्थ्यं त्वस्मानेव क्षतिं प्रापयति। तात्क्षणिकानां वचोविचारव्यवहाराणां वैरूप्यं भविष्यत्कालीनं व्यापकं व्यवहारं विरूपयति । यदि कदाचित् कस्या अपि परिस्थितेः स्वीकारे नाऽपि स्यादस्माकं क्षमता तथाऽपि यदि वयमाभिजात्यं न मुञ्चेम तदनुरूपं च व्यवहरेम तर्हि उभयस्याऽपि चित्तं प्रसन्नतया वर्तितुं शक्नोति ।
अतः स्वस्य परस्य च मर्यादायाः सम्यगवबोधपूर्वकमेव व्यवहारः कर्तव्यः सर्वदा । एतादृश एव प्राज्ञव्यवहारो भवितुमर्हति । अन्यथा व्यवहारेऽल्पक्षमस्य तिरस्कारः तस्य विकासमवरोत्स्यति । एवमेव च मिथ्याभिमानः परस्याऽनादरश्च स्वस्य विकास प्रति बाधको भवति । अत उभयाऽपि स्थितिः तुच्छा । स्वस्यार्थे स्वकुटुम्ब-परिवार-समाजराष्ट्रादीनामर्थे चोत्तरोत्तरमहितकरा चैषा स्थितिः । एतादृश्यां स्थितावेव वर्तमानविषमताया गहनं मूलं विद्यते । औदार्येण चैतद् वैषम्यमसाहज्यमस्वास्थ्यं वाऽपाकर्तुं शक्यम् ।।
किन्तु नैतादृश औदार्यस्य धैर्यस्य वा जीवनेऽङ्गीकरणं लेखनवत् कथनवद्वा सुकरम् । एषाऽपि साधनाऽस्ति-जीवन साधना ।जीवनस्य प्रत्येक क्षणं साध्यमस्ति-एतत्त्वस्माभिर्विस्मृतमेव । सर्वं सिद्धमेव जातमितिरूपेणाऽनवधानेनैव जीवनं यापयामः । ___ अद्य सर्वत्र वर्धमानो दृश्यतेऽध्ययनस्य ज्ञानप्राप्तेश्चाऽऽग्रहः । अनेकेषु विषयेषु प्रवर्ततेऽभ्यासोऽधुनातने काले । दुःखदा स्थितिस्तु सा यद् ज्ञानस्य वृद्धया सह तस्य " लक्ष्यं तु विस्मृतम् ।आजीविकैव किं ज्ञानप्राप्तिः लक्ष्यम्? न, नैवैतद् सम्भवति । ज्ञानं तु तादृशी शक्तिर्या गौरवमात्मसम्माननं वा प्रकटयति, न तु दैन्यम् । केवलमाजीविकामनुलक्ष्य अध्ययनकरणं तु दैन्यमस्माकम् । अद्य तु पठितदीना एव सर्वत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154