SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ तावन्मात्रेण सोऽनादरणीयः सञ्जायते । नैषाऽस्माकं योग्यता। यावत् व्यवहारो रुचिकरो भासेताऽस्माकं तावत्तु न कश्चित् प्रश्नः किन्तु यदि व्यवहारे काचित् न्यूनताऽस्मत्परिकल्पिता दृश्येत तदा यदि व्यवहाराद् वचनाद् वाऽऽदरः सम्माननं वा विलुप्तं स्यात् तर्हि साऽस्माकं क्षतिः । ___भवतु नाम साऽस्माकं मर्यादा किन्तु नैवं आश्वासो ग्रहणीयः । मर्यादाया आश्वासस्तु परार्थं किन्तु अस्माभिस्तु सावधानतयैव आभिजात्येनैव वर्तितव्यम् । एतादृशि समयेऽस्माकमस्वास्थ्यं त्वस्मानेव क्षतिं प्रापयति। तात्क्षणिकानां वचोविचारव्यवहाराणां वैरूप्यं भविष्यत्कालीनं व्यापकं व्यवहारं विरूपयति । यदि कदाचित् कस्या अपि परिस्थितेः स्वीकारे नाऽपि स्यादस्माकं क्षमता तथाऽपि यदि वयमाभिजात्यं न मुञ्चेम तदनुरूपं च व्यवहरेम तर्हि उभयस्याऽपि चित्तं प्रसन्नतया वर्तितुं शक्नोति । अतः स्वस्य परस्य च मर्यादायाः सम्यगवबोधपूर्वकमेव व्यवहारः कर्तव्यः सर्वदा । एतादृश एव प्राज्ञव्यवहारो भवितुमर्हति । अन्यथा व्यवहारेऽल्पक्षमस्य तिरस्कारः तस्य विकासमवरोत्स्यति । एवमेव च मिथ्याभिमानः परस्याऽनादरश्च स्वस्य विकास प्रति बाधको भवति । अत उभयाऽपि स्थितिः तुच्छा । स्वस्यार्थे स्वकुटुम्ब-परिवार-समाजराष्ट्रादीनामर्थे चोत्तरोत्तरमहितकरा चैषा स्थितिः । एतादृश्यां स्थितावेव वर्तमानविषमताया गहनं मूलं विद्यते । औदार्येण चैतद् वैषम्यमसाहज्यमस्वास्थ्यं वाऽपाकर्तुं शक्यम् ।। किन्तु नैतादृश औदार्यस्य धैर्यस्य वा जीवनेऽङ्गीकरणं लेखनवत् कथनवद्वा सुकरम् । एषाऽपि साधनाऽस्ति-जीवन साधना ।जीवनस्य प्रत्येक क्षणं साध्यमस्ति-एतत्त्वस्माभिर्विस्मृतमेव । सर्वं सिद्धमेव जातमितिरूपेणाऽनवधानेनैव जीवनं यापयामः । ___ अद्य सर्वत्र वर्धमानो दृश्यतेऽध्ययनस्य ज्ञानप्राप्तेश्चाऽऽग्रहः । अनेकेषु विषयेषु प्रवर्ततेऽभ्यासोऽधुनातने काले । दुःखदा स्थितिस्तु सा यद् ज्ञानस्य वृद्धया सह तस्य " लक्ष्यं तु विस्मृतम् ।आजीविकैव किं ज्ञानप्राप्तिः लक्ष्यम्? न, नैवैतद् सम्भवति । ज्ञानं तु तादृशी शक्तिर्या गौरवमात्मसम्माननं वा प्रकटयति, न तु दैन्यम् । केवलमाजीविकामनुलक्ष्य अध्ययनकरणं तु दैन्यमस्माकम् । अद्य तु पठितदीना एव सर्वत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy