Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 98
________________ तथा कुर्याद् किन्तु न सदा स तथा कृत्वा मुदमाप्नोति । तस्य स्वकीयो व्यवहारो वर्तनं वा तदनन्तरं तं पीडयत्यपि । एवमेव च यदा वारं वारं भवति तदा वयं व्याकुला भवामः, यद् ‘एतावद्भिरपि स कथं न बुध्यते?' किन्तु नैषा वस्तुस्थितिः । नैष दोषाच्छादन - प्रयत्नः, येन स यथेच्छं वर्तताम्। किन्तु तावन्मात्रेण चित्तं कलुषितं कृत्वा तस्य तिरस्कार , उपेक्षा वा नोचितप्रवृत्तिः । स स्वं प्रति सावधानं भूत्वा क्षतिमुक्तो भवितुं प्रयत्नं कुर्याद्'- इत्यस्तु अस्माकं प्रयत्नः, एतच्चाऽऽवश्यकमपि, किन्तु प्रत्येकं जनस्य स्वकीयो नियतस्वभावो भवत्येव यं च स सदाऽनुसरति। अत एव च स्वस्य मानसिकी वैचारिकी वा स्थितिः तादृशी भवति यत् शक्यमपि परिवर्तनं स इच्छन्नपि न कर्तुं प्रभवति । न किन्त्वेतावता सोऽस्माकमप्रसत्तिपात्रं भवति । एवं सत्यपि यदि वयमप्रसन्नाः स्याम तर्हि साऽस्माकमशक्ति,नतैव । एवं भवेदपि कदाचित् यत् दायित्वं प्रत्यस्माकं जागृतिरस्मानुद्विग्नान् कुर्यात् किन्तु नैष सर्वकालीन उपायः प्रश्नस्य परिस्थितेर्वा Ric निराकरणस्य । एतेन तु प्रत्युत परिस्थितिर्विकटा विषमा च जायते । ____ यदि वयं सम्पन्नाः सर्वरीत्या तहि यो न तादृशस्तदर्थं त्वस्माकमप्रसन्नता उद्वेगस्य कारणं भवति या च तस्य विकासमपि रुणद्धि। एवं च स्वजीवनं प्रति तस्याऽभिगमोऽपि परिवर्तितो भवति । कदाचित् स स्वं हीनमेवाऽनुमन्येत कदाचिच्च स्वच्छन्दोऽपि भवेत् येन तथ्यं सारभूतं वा जानन्नपि न तथा कर्तुमुत्सहेत । एतच्च नैव श्रेयस्करं कस्याऽपि । ___अधुनाऽपरपक्षो विचारणीयः । सर्वेषामपि कश्चिदुत्तरदायको भवत्येव । यथा वयं कस्यचित्तथा कश्चिदस्माकम् । एवं च सति साहजिक्येवाऽऽकाङ्क्षा विद्यतेऽस्माकं यत् सोऽस्माकमुत्तरदायकोऽस्माभिः सहौदार्यपूर्वकं वर्तताम्, अस्मान् अस्मत्क्षतींश्चाऽवबुध्यताम्, तदनुरूपं च व्यवहरतु । किन्तु यथाऽस्माकमस्मदर्थे परार्थे वाऽभिप्रायो वर्तते तथा परेषामप्यस्माकं विषये कश्चिदभिप्रायो वर्तत एव । तस्याऽपि स्वकीया " स्वतन्त्रा भिन्ना च विचारधारा प्रवर्तत एव । तदनुरूपमेव च स व्यवहरति प्रवर्तते च। मर्यादाशब्दो नाऽत्राऽपि विस्मर्तव्यः । स च सर्वत्राऽनुबध्यते । तदीयत्ता तु न्यूनाऽधिका वा स्यादपि । अतः कश्चिद् व्यवहारो वर्तनं वा यदि नाऽस्मभ्यं रोचेत तस्य तर्हि न र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154