Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आख्यादः
चिन्तनधारा
मुनिरत्नकीर्तिविजयः
बहुशो वयमन्यैः सह व्यवहारेऽसहजा भवामः । मनश्चाऽस्माकमुद्विग्नं भूत्वा विचाराटव्यामटनं करोति । 'नैतत् समुचितं, नैतत् समुचितं जातं, नैवं वाऽनेन समीचीनं कृतं, स्वयं कृतमेव हि शोभनं भवेत् ' - इत्यादिभिरीदृग्भिर्विकल्पैः चित्तं सदा विक्षिप्तं भवति ।
एतस्य एतादृशस्य वा चित्तविक्षेपस्याऽसहजतायाश्च मूलमस्त्यन्यजनेभ्यः सकाशादस्माकमपेक्षा । अपेक्षानुरूपं कार्यं यदि न स्यान्न वाऽन्यः कुर्यात् अपेक्षातो विपरीतं वा यदि स्यात् तदैतादृशो विक्षेप उत्तिष्ठते क्लेशश्च समुद्भवति ।
अत्रैतत् स्पष्टं ज्ञातव्यं स्वीकर्तव्यमेव च यत् प्रत्येकं मनुष्यस्य स्वकीयस्य बोधस्य मर्यादा क्षमता चाऽस्ति । स च तन्मर्यादानुरूपं क्षमतानुरूपमेव च कार्ये जीवनव्यवहारे च प्रवर्तते । यः कश्चिदपि परकीयां स्वकीयां वा क्षमतां मर्यादां वा न स्वीकरोति स्वीकर्तुं वा न शक्नोति स न कदापि पारस्परिके व्यवहारे साहजिक उदारो वा भवति । स कदाचिदीर्ष्यया पीड्यते कदाचिच्च विक्षेपेण । यद्यपि, भवतु ईर्ष्या वा विक्षेपो वा वस्तुतस्तु असहजतैव तत् । अस्माकं जीवनचर्याया व्यवहारस्य चाऽसामञ्जस्ये तु हेतुरप्येषैवाऽस्ति । अस्माकं स्वीकारोऽस्वीकारो वा नाऽत्र महत्त्वपूर्णः ।
साम्प्रतकाले तु प्रतिपदं पारिवारिक: सङ्क्लेशो दृश्यते, कौटुम्बिको विच्छेदोऽपि भवति, समस्त: समाजोऽपि विद्रोहेण पीडितः, राजनैतिक क्षेत्रेऽपि नास्ति समस्यानामल्पत्वम् । सततं सर्वत्र - औदार्यं नास्ति, महत्त्वाकाङ्क्षी अस्ति, धनेन गर्विष्ठोऽस्ति, स्वमतिमेवाऽनुसरति, सहकारवृत्यभावोऽस्ति, स्वेच्छाचारी अस्ति, स्वयशोलाभार्थमेव यतते, पादाकर्षणवृत्तिरस्ति, सत्तालोलुपोऽस्ति, स्वार्थी अस्तिइत्यादिका रावा: श्रूयन्ते । किन्तु सर्वस्या अपि रावाया यदि मूलं गवेषयेम तर्हि ज्ञायेत
Jain Education International
८३
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154