Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library
View full book text
________________
११
हा वच्छ ! पिच्छ लच्छी तए विणा जाइ रायहरं ॥
एतत् श्रुत्वा राजा चिन्तितवानेवम्
नरकान्तं भवेद्राज्यमित्यायै यदुदीर्यते । तन्नूनं रुदतीवित्तसमाकर्षणपाप्मना ॥
पृष्टवांश्व के एते स्त्रियौ ? |
महाजन :- देव ! कुबेरमाता गुणश्रीरेषा, अपरा तु कमलश्रीस्तज्जाया । अत्रान्तरे--- वीक्ष्य तंत्र कुबेरस्य जायामाक्रन्दकारिणीम् ।
मातरं च हा वत्स ! क गतोऽसीति वादिनीम् ॥
तत्रासने च सिंहासनाधिरूढः प्राह - हे मातः ! किमेवं शोकविकुवाऽसि ? यतः - कीटाद्यावदिन्द्रं मरणमसुमतां निश्चितं बान्धवानाम्, सम्बन्धश्चैकवृक्षोषितबहुविहग व्यूह साङ्गत्य तुल्यः । प्रत्यावृतिर्मृतस्योपलतल निहितप्लुष्टबीजप्ररोह
प्राया प्राप्येत शोकात्तदयमकुशलैः क्लेशमात्मा मुचैव ॥
इत्युपदिश्य पृष्टा, कः समायातः ? । गुणश्रीराह वामदेवनामा मित्रम् । आकारितश्च स राज्ञा प्रष्टश्च समुद्रगमनादि वृत्तम् । वामदेवोऽपि नत्वा विज्ञपयति स्म । देव ! श्रीचौलुक्यचन्द्र ! इतः कुबेरव्यवहारी चतुर्षु महत्तरेषु गृहसारं न्यासीकृत्य भृगुपुरात् पञ्चपञ्चशतमनुष्योपैतपश्चशतप्रत्रहणैः प्राप्तः परकूलम् । तत्र चतुर्दशकोटिस्वर्णलाभः । ततः प्रतिनिवृत्तानां प्रतिकूलवायुना पञ्चशतप्रवहणानि पातितानि विषमगिरिवलयसङ्कटे । पूर्वमपि तत्र कस्यचित् पञ्चशतप्रवहणानि पतितानि सन्ति । पोतानामनिर्गमेन बाढं विषण्णः सपरिवारः कुबेरस्वामी । अत्रान्तरे समागतः कश्चिन्नौवित्तो नावारूढः । भणितं च तेन, भो लोकाः ! दर्शयामि निर्गमोपायम् । भणितश्च कुबेरेण भो बान्धव ! कुतः समायातः ? किं नाम च ? इति । ततस्तेनोक्तम्, अस्त्यत्रासन्ने पञ्चशृङ्गो द्वीपः । तत्र सरयसा
राजा । तेन चैकदा मृगयागतेन हता सगर्भा मृगी । मृगोऽपि तन्मरणं दृष्ट्वा स्वयं मृतः । तेन वैराग्येण सत्यसागरनृपेण स्वदेशेऽमारिपटहो दापितः । अद्य पूर्वप्रेषित कीरमुखाद्युष्मदाप ज्ञात्वाऽहं नौतासो नाविको निर्गमोपायदर्शनाय प्रहितोऽस्मि राज्ञा । कुमारभूपः अहो ! महात्मनो महती कृपा सर्वसत्त्वाधारिणी । ततः किम् ? | वामदेवः — देव कुबेरस्वामिना निर्गमोपायं पृष्टः । प्राह नाविकः, एतस्य गिरेः कटके द्वारमस्ति । तेन प्रविश्य गिरेः परत्रपार्श्वे गम्यते । तत्र पुरमुद्वसमस्ति । तत्र च जिनचैत्ये गत्वा पटहा वाद्यन्ते । तेषां महता निस्वनेन गिरिशृङ्गसुप्ता रात्रौ भारु
पक्षिणः समुड्डीयन्ते । तेषां पक्षवातेन प्रवहणानि मार्गे पतिष्यन्तीति । तदनु कुबेरस्वामिना तत्र गमनाय पृष्टाः सर्वे जनाः, कोऽपि न प्रतिपद्यते । ततोऽसमसाहसी परमकृपापरवशः कुबेर एव गतः । नाविको क्तमनुष्ठितं तत्र गत्वा । निर्गतानि सहस्रप्रवहणानि भृगुपुरे च प्राप्तानि क्षेमेणेति । मतोऽप्रतः कुबेरस्वरूपं नावगच्छामि । एवं विंशतिकोटिस्वर्णाष्टकोटिरौप्य सहस्र तुला मितरत्नादिकुबेरवनं नृपगृहानुपतिष्ठते, इत्युक्ते महत्तरैर्निरीहशिरोमणिः तद्द्रव्यं तृणवद्गणय्यैवंविधासमदयासासधनी स पुरुषोत्तमः जीवन्नेव समागध्यतीति गुणश्रियमाश्वास्य यावता पञ्चान्निर्गच्छति arear
" Aho Shrutgyanam"

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192