Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library

View full book text
Previous | Next

Page 63
________________ ऽङ्कः] मोहराजपराजयम् । (१) एसो सारयचन्दो नीहरिदो तरुवराओ संपुन्नो। लायन्नसुधा पिजइ जस्स सुरेहिं अलिछलेण ॥ २९ ॥ राजा-वयस्य ! व्यालोकितं सुधालहरीसहोदरं मृतसंजीवकं किमपि । विदूषकः-(चक्षुषी निमील्य ) (२) एदं दिडिगोयरं कड्डय अन्नं न विसविलासं पलोयिस्सं। राजा-साधु वयस्य ! साधु । अभिज्ञोऽसि दर्शनीयवस्तूनाम् । श्रूयतां वाचोयुक्ति: नेदं पद्मं नेन्दुर्वदनं विकस्वरं तस्याः। यत्पथ्यं मुनिमनसो विषयव्यापारविरतस्य ॥३०॥ सोमता-(साक्षेपं )(३) सहि ! कहं पायवस्स सेचणयं न करेसि? । कहं विम्हरिदं गुरुसासणं, विहडिदो झाणकलसो ? । सेचणयं विणा सच्छायो न भविस्सदि एस पायवो । कृपासुन्दरी-(ससंतापमिव ) (४) सहि ! महुयरराएण मह हिययादो अवहरिदो झाणकलसो । ता किं कुणेमि ? । सोमता-(वृक्षमवलोक्य स्वगतं) (५) अयि ! अवहरिदो जेव अणेण महुयरराएण झाणकलसो। (प्रकाशं ) पियसहि ! पुणो वि संघडसु झाणकलसं। कृपासुन्दरी-(सहासं) (६) सहि ! देववल्लहा होसि, जं भग्गं संघ. डसु त्ति जंपसि। (१) एष शारदचन्द्रो निस्सृतस्तरुवरात्संपूर्णः । लावण्यसुधा पीयते यस्य सुरैरलिच्छलेन । (२) एतदृष्टिगोचरं कृत्वाऽन्यन्न विषविलासं प्रलोकिष्ये। (३) सखि ! कथं पादपस्य सेचनकं न करोषि ? । कथं विस्मृतं गुरुशासनम् । विघटितो ध्यानकलशः । सेचनकं विना सच्छायो न भविष्यति एष पादपः । (४) सखि ! मधुकरराजेन मम हृदयतोऽपहृतो ध्यानकलशस्ततः किं करोमि ?। (५) अयि अपहृत एवानेन मधुकरराजेन ध्यानफलशः । प्रियसखि ! पुनरपि संघटय ध्यानकलशम्। (६) सखि ! देववल्लभा भवसि, यद्भग्नं संघटयेति जल्पसि । १B&C सुहा,२B&Cविवशस्य.३ B&Cसेचणं, "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192