Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library
View full book text
________________
मोहराजपराजयम् ।
गर्जा जर्जर भूधराग्रशिखरस्तावन्मृगारिर्जयी
यावन्नाम विजृम्भते न शरभः पाथोदसज्जक्रमः ॥ ३१ ॥ राजा - ( सरोमाचं ) अपरश्चास्ति कश्चिद्वीरश्रीविलासलालसः ? । ज्ञानदर्पणः -- ( सविनयं ) देव ! वीरचूडामणे ! विपक्षक्षमाभृत्पक्षोत्खननदम्भोलिपाणे ! गर्वपर्वतनामा सुभटमानमर्दनमुद्भावयति निजजैत्रचरित्रैः ।
तथा च
ऽङ्कः ]
दैतेयान्वयजीवितं सुरनरव्यालेन्द्रचूडामणि
ज्योत्स्नाधौतपदाम्बुजासनतल: पौलस्त्यनामाऽभवत् । यो मां रामशराहतोऽपि न जहौ सोऽद्यापि विश्वत्रये मानीति स्मृतिकोविदैरहरहः सानन्दमुद्गीयते ॥ ३२ ॥ अपि च
मुमोच मां बाहुबलिर्न याव
द्राज्यं च युद्धं च चकार तावत् ।
तेन प्रमुक्ते मयि सोऽपि मुक्तो
वाच्यं न किश्चिन्ननु तस्य पङ्गोः ? ॥ ३३ ॥
राजा - अहो ! दुरात्मनाऽनेन साधूक्तम् । यन्मुक्तः किञ्चिन्न विधत्त इति । भद्र 1 अन्योऽपि कश्चित्तत्र वीरत्वं प्रकटयति ।
ज्ञानदर्पणः - देव ! दम्भगुप्तनामा वीरंमन्यः स्वचरितं समुल्लासयति ।
तथा च
रामं वञ्चितवान् यदेष केलयन्मार्गी तनुं राक्षसो
कापालिकमुद्रया च हृतवान् सीतामहो ! रावणः ।
११९
कृत्वा वामनतां बलिं फणिपुरे बद्धा हरिर्यन्न्यधा
तस्मिन् कारणमस्मि गूढमनसो जानीत रे मां जनाः ! ॥ ३४ ॥ राजा- नियतं स प्रभवति प्रायेण कश्मलमनसां पुंसां नास्मादृशाम् । ( पुनः सवितर्के ) ज्ञानदर्पण ! अपरश्च कश्चित्सुभटसंपदा विडम्बयत्यात्मानं न वा ? | ज्ञानदर्पणः -देव ! विडम्बयत्येवात्मानम् |
राजा- -क इव ?
१ C वहता मार्गी तनुं रक्षसा.
"Aho Shrutgyanam"

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192