Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library

View full book text
Previous | Next

Page 171
________________ मोहराजपराजयम् । विवेकचन्द्रः-राजन् ! किं ते भूयः प्रियं करोमि ? । राजानिर्वीराधनमुज्झितं विलितं द्यूतादिलीलायितं देवानामपि दुर्लभा प्रियतमा प्राप्ता कृपासुन्दरी। ध्वस्तो मोहरिपुः कृता जिनमयी पृथ्वी भवत्सङ्गमा त्तीर्णः सङ्गरसागरः किमपरं न स्याद्यदाशास्महे ? ॥ ७६ ॥ तथापीदमस्तु श्रीश्वेताम्बरहेमचन्द्रवचसां पात्रे मम श्रोतसी श्रीसर्वज्ञपदारविन्दयुगले भृङ्गायितं चेतसः। तत्पुत्र्या कृपया समं परिचयो योगस्त्वया सर्वदा .भूयान्मे भुवने यशः शशिसखं मोहान्धकारच्छिदे ।। ७७॥ ( इति निष्क्रान्ताः सर्वे ।) पञ्चमोऽङ्कः समाप्तः। इति श्रीमत्रियशःपालविरचितं मोहराजपराजयो नाम नाटक समाप्तम् । ग्रंथागं १५००। १ A अङ्ग राजन् ! २ B नाटकम् ॥ छ । कल्याणमस्तु ।। मंगलं महाश्रीः॥ छ ।Cनाटकम् ॥ छ । कल्याणमस्तु॥ छ । मंगलं महाश्रीः ॥ ॥ संवत् १५७९ वर्षे श्री...'महादुर्गे श्रीखरतरगच्छे...'नसूरिसंताने श्रीजिनचंद्रमरि-श्रीजिनसागरमूरि-श्रीजिनसुन्दरसूरि-श्रीजिनहर्षसरि-शिष्यश्रीजिनचन्द्रसरिशिष्येण विमललाभमुनिना श्रीमोहराजपराजयनाटकमलेखि ॥ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192