Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library
View full book text
________________
मन्त्रियशःपालविरचितं
राजा - भवत्वेवम् । को दोष: ? । ( इति सर्वे परिक्रामन्ति । ) ज्ञानदर्पणः - देव ! इदं विपक्षभूपतेः शिबिरम् ।
राजा- -आः ! कथमकालक्षेपमेव संप्राप्ताः प्रत्यर्थिस्कन्धावारम् ? । ज्ञानदर्पणः- [: -- अथ किम् ? |
राजा - ज्ञानदर्पण ! कः कस्यात्रावासः ? इति श्रोतुमिच्छामि । ज्ञानदर्पणः -- ( अङ्गुल्या निर्दिशन् ) देव ! अभी पाषण्डमण्डलानामुदजाः । इमे च द्यूतादीनामावासाः । अमी विषययोधानां निवासाः । अमी शृङ्गारादिरससेनापतीनां गृहाः । अयं कलिकन्दलस्य निलयः । असौ मिथ्यात्वराशेराश्रयः । इदं क्रोधानलस्य भवनम् । इदं गर्वपर्वतस्य मन्दिरम् । इदं दम्भगुप्त - स्य धाम । इदं लोभसागरस्य गृहम् । इदं प्रमादस्यावसथम् । इदं शोकस्य निशान्तम् । इद्मसंयमस्य धिष्ण्यम् । इदममात्यपापकेतोर्निकेतनम् । इदं रागकेसरिणः सदनम् । इदं द्वेषगजेन्द्रस्य वेश्मेति ।
१२४
राजा -- ज्ञानदर्पण ! य एते द्वन्देन स्थिताः प्रतिस्थानमालोक्यन्ते तैः कस्यावासैर्भवितव्यम् ? |
ज्ञानदर्पणः - ( ईषद्विहस्य ) देव !,
चञ्चद्वृन्तमिषेन्द्रनीलकलशैरुल्लासयन्तः श्रियं प्रेङ्खन्मौक्तिकहारकेतुललितैर्विभ्राजमाना मुहुः । दृश्यन्ते मुनिमानसेष्वपि परामुत्पादयन्तः स्पृहा
मेते कामगुरूदराः प्रतिपदं वक्षोजसंज्ञाजुषः ॥ ४० ॥ राजा - ( साकूतं ) ज्ञानदर्पण ! अपि नाम यादृशममीषामापातमात्रेण रमणीयत्वं बहिरस्ति तादृशमन्तरमपि संभाव्यते ? । ज्ञानदर्पणः - देव !,
अमीषां यादृशं बाह्यं रम्यत्वमिह वर्त्तते ।
यदि स्यादन्तराप्येवं तत्स्यात्काममयं जगत् ॥ ४१ ॥
अपि च
विलोक्यमाना एवैते हृद्याः क्षितिधरा इव । कठिनाः स्पृशमानास्तु परमोद्वेगहेतवः ॥ ४२ ॥
[ पञ्चमौ
" Aho Shrutgyanam"

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192